SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||८३२ ९२०|| दीप अनुक्रम [८४७ ९३५] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२३], मूलं [१२.. ] / गाथा ||८३२...९२०/८४७-९३५]], निर्युक्तिः [४५१...४५७/४४८-४५४], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा चूण २३ केशिगौत• ॥२६४॥ उक्तं द्वाविंशतितमं इदानीं त्रयोविंशतितमं तस्य कोऽभिसम्बन्धः १, द्वाविंशतितमे धृतिश्चरणं च वर्णितं सा धृतिर्ध में कर्त्तव्या, चरणं पुनश्चारित्रधर्म एव, अनेन सम्बन्धेना यातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण नामनिष्फण्णे निक्षेपे केसीगोतमिज्जति 'निक्खेवो गोअमंमी चउक्कओ०' ||४५१ ||४५२||४५३ - ४९८ ॥ इत्यादि गाथात्रयं गतार्थ, उक्तो नामनिष्कण्णो निक्षेपः। इदानीं सूत्रालापकस्यावसरः अस्माद् यावद् सूत्रं निपतितं तावद्रोद्धव्यं, सूत्रं वेदं- 'जिणे पासत्ति णामे' इत्यादि (८३२- ४९९ ) सर्व हृदि व्यवस्थाप्य यत्किचित् वक्तव्यं तदुच्यते, अस्य पार्श्वस्वामिनः केशी नाम शिष्यो, ज्ञानचरगसंपन्नो बहुशिष्यपरिवारः श्रावस्त्यां तिंदुकनाम उद्यानं तत्र समवसृतः अथ तस्मिन्नेव काले वर्द्धमानस्वामिनः शिष्य इंद्र भूती गौतमगोत्रः, तस्यैव नगरस्य वहिः कोष्ठकं नामोद्यानं तत्र स्थितः, द्वावपी अत्यर्थं लीनौ मनावाक्कायगुप्तावित्यर्थः, सुखमाहिती, ज्ञानादिसमाधियुक्तावित्यर्थः, उभयोरपि शिष्याणां चिन्ता समुत्पन्ना- तुल्ये तीर्थकरवे किमिति शिक्षोपादाननानात्वंी, अथ तौ तत्र विज्ञाय शिक्षाणां प्रवितर्कितं समागमकृतमतीकौ द्वावपि केशिगोतमी पूर्वतरं ज्येष्ठ हृतिकृत्वा केशीं गौतमः प्रति विनयाद्यावद् शिष्यपरिवृतो तिंदुकोद्यानमुपगतः, तस्येदानीं केश्या चार्यः (स्य) अनुरूपं प्रतिपत्तिं कर्तुमुद्यतः, पलालांकुशतृणानि च साधुप्रायोग्यानि भूमौ निषद्यादुपरि निषद्यां च दापयति, तौ कैशीगौतमौ भ्राजेते चंद्रसूर्यसमप्रभौ तौ समागतौ ज्ञात्वा बहवः पापंडा गृहस्था देवदानवाश्च समागताः, तयोः किल विवादो भविष्यति, ततः केशी गौतमं पृच्छति, गौतमोऽपि केशीं ब्रवीति, पृच्छ पृच्छस्वेति, यमा-महाव्रतानि तव तत्र पार्श्वस्वामिना चत्वारि महाव्रतानि अभिधीयते तानि वर्द्धमानस्वामिना पंच, एक कार्यप्रवृत्तानां किमिति विसंवादः ?, कार्य मोक्षः, केशिमेवं ब्रुवाणं गौतमः स प्रज्ञायते प्रज्ञा प्रज्ञया ज्ञानेनालोच्य तवातवानां च अत्र अध्ययन - २३- "केशिगौतमिय" आरभ्यते [269] केशिगौतम समागमः |||२६४||
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy