SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||||| दीप अनुक्रम [१] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र श्रीउत्तरा चूर्णी १ विनया ध्ययने ॥ ११ ॥ मूलं [-] / गाथा || १/१ || निर्युक्ति: [३०...६३/३०-६३] [ ४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: | तत्थ छब्बिहे णामे भावो छब्बिहो वणिज्जति, तत्र क्षायोपशमिक एव श्रुतावतारी नान्यत्र श्रुतज्ञानावरणक्षयोपशमजत्त्वात् श्रुतस्य प्रमाणं दब्वादि चउम्विहं, प्रमीयतेऽनेनेति प्रमाणं तत्थ भावप्यमाणे समोयरति भावगुणप्पमाणं च तिविह-गुणप्पमाणं णयप्पमाणं संखप्पमाणं, गुणप्पमाणं दुविहं- जीवगुणप्पमाणं अजीवगुणप्पमाणं च ततो जीवाऽन्यत्वाद्विनयसूत्रस्य | जीवगुणप्पमाणे समोतरति तं तिविहं णाणगुणप्यमाणं दंसणगुणप्पमाणं चरितगुणप्पमाणं, तत्र बोधनात्मकत्वाद्विनयसूत्रस्य णावगुणप्पमाणे समोतरति, णाणगुणप्पमाणं चउन्त्रि, तं०- पच्चकखं अणुमाणं उनमें आगम इति, तत्थ विणयसुयस्त प्रायशः परोपदेशकत्वादागमप्रमाणेऽवतारो, आगमो दुविहो-- लोइओ लोउत्तरिओ य, लोउत्तरे समोयरति, लोउत्तरो दिविद्दोसुतं अत्थो तदुभयंति, तिसुचि समोयरति, सो तिविहो- सुत्तागमो अनंतरागमो परंपरागमो ( तत्थ सुत्तओ थेराणं अत्तागमो | अत्थओ अनंतरागमो थेरसिस्साणं सुत्तओ अनंतरागमो अत्थओ परंपरागमो, तेण परं सुतओवि अत्थओऽवि) नो अत्तागमो नो अनंतराममो, परंपरागमो, गतं गुणप्पमाणं । मूढणयियं कालियं सुतंति नाधुना नयप्रमाणावतारः, आसि पुरा सो जियते अणुयोगाणमपुत्तभावंमि । संपति णत्थि पुहुत्ते होज्ज व पुरिसं समासज्जा ॥ १ ॥ संखष्पमाणं अडविहं- णाम| संखा ठवणसंखा दव्व० उम्म० परिमाण० जाणणासंखा गणणा० भावसं०, तत्थ परिमाणसंखाए अवतरति सा दुविधाकालिय सुत्तपरिमाणसंखा य दिडिवायसुतपरिमाणसंखा य, तत्थ कालियसुत्तपरिमाणसंखाए समोतरति कालियसुतपरिमाणसंखा अणेगविदा पज्जवसंखा अक्खरसंखा संघातसंखा पदसंखा पायसंखा गाहा० सिलोग० वेढग० निज्जुत्ति० अणुओगद्वार० उद्देश० अज्झयण सुयक्खंध० अंगसंखा वेति, तत्थ विणयसुतं सूत्रतः परिचपरिमाणी, परिमितपरिमाणमित्यर्थः, [26] प्रमाणाबतारः ॥ ११ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy