SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२१], मूलं [१२..] / गाथा ||७५९...७८२/७७३-७९६||, नियुक्ति : [४२८...४४२/४२३-४३६], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा प्रत सूत्रांक [१२...] गाथा ||७५९७८२|| चूणों २० महा नियंठिज्ज न तत्पुनरुक्तं, यत्संयमपुष्टिकारमेच भवति, तथा च आह- 'सज्झायज्झाणतव.' गाथा ॥ इदानीमाख्यानकप्रबंधन समुद्रपालतस्योत्पत्तिसंबंधि कारणं चाभिधीयते-चपा णाम णगरी, तत्थ पालित्तो णाम सत्थवाहो, अहिगतो जीवार्थे (दि)षु पदार्थेषु, अरहंत| सासणरतो, सो अन्नया कयाई पोएणं पत्थितो, मणिमधरिमभरिएणं, गणिमं पूगफलज्जातिफलकक्कोलादि, समुद्दतीरे पिहुई। नाम नगरं संपत्तो, तत्थ य बाणियएणं दारिया दिना, विवाहिता य, अन्नया कयाइ तं पचि आवण्णस घेत्तूण पत्थितो सदेसस्स, सा समुद्दमज्झमि पसवती पुत्तं पियदसणं लक्खणजुत्तं, तस्स समुहपालेत्ति नामं कर्य, पंचधाईहि परिक्खित्तो परिवबढति, बावत्तरिकलापंडितो जातो, ततो जुब्धणपत्तस्स कुलरूवाणुसरिसं चउसद्विगुणोपेतं रूविणीनामभारियं आणावेति, सो मारूविणीए सहितो दोगुदओ व देवो भुजति भोए निरुबिग्गो। अह अन्नया कयाई सो ओलोयणचिहिते पासति(नगर),बझंणीणि 15 ज्जतं पासेति, तं दणं सन्नी विवेगी गाणी सैकियक्कियाणं कम्माणं जाणती फलविवागं, चरित्तावरणीयकम्माणं खओवसमे-टू णं च संबुद्धी संवेगमणुत्तरं च संपत्तो आपूच्छिऊण जणणि णिक्खतो, खायकित्तीओ, काऊण तवच्चरणं बहणि वासाणि सोधुय-18 Bाकिलेसो तं ठाणं संपत्तो जं संपत्ता ण सोयंति. एपोऽर्थः सूत्रेऽभिहित एब, तथापि नियुक्तिकारेणाभिहितः, द्विवद्धं सुबई भव-18 तीति । इदानी सूत्रे यत्किचिद्वक्तव्यं तद्ब्रवीमि 'जहित्तसगंथ'।। (७५९-६८६)॥ इत्यादि, ओहाकूत्यागे' त्यक्त्वा असद्ग्रन्थ ॥२६१३ | कर्म अशोभन कम्मे अशुभकर्मगतिबन्धात्मक, नरकतिर्यग्योनिप्रायोग्यमित्यर्थः, तं, महान् क्लेशो यस्मिन् तं महाक्लेश, महा. न्मोहो यस्मिँस्तन्महामोह, कृष्णं कृष्णलेश्यापरिणामि, भयानक, असद्ग्रन्थं त्यक्त्या संयमपर्याये स्थित्वा श्रुतधर्मे अभिरुचि | करोति, व्रतानि-महाब्रतानि, शीलानि च-उत्तरगुणानि, तानि च अभिरोचयति, तथा परीपहा सहति अहिंसयनित्यादि, सब्वेहि EARNA ॥२६१॥ दीप अनुक्रम [७७३७९६] [266]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy