SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२०], मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२|| नियुक्ति: [४२२...४२७/४२०-४२२], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: स्वरूपं. प्रत सूत्रांक [१२...] गाथा ||६९९७५८|| श्रीउत्तराजहण्णेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं सहस्सपुहुत्तं, बउसावि एगसमएणं केवतिया पडिवज्जमाणया, (सिय अस्थि सिय पुलकादिचूर्णी पत्थि) जति अस्थि जहण्णेणं एक्को वा दो वा तिनि वा, उक्कोसेणं सहस्सपुहुत्तं, पुज्वपडिवण्णया जहण्णेणं उक्कोसेणवि को डिसयपुहत्त, एवं कुसीलपडिसेवगावि, कसायकुसीला पडिवज्जमाणया जति अस्थि जहणेणं एक्को, उक्कोसेणं सहस्सपुहुत्तं, महा पुब्बपडिवपणया जहण्णेणवि उक्कोसेणवि कोडिसहस्सपुहुन, णियंठा पडिवज्जमाणया जति अस्थि जहण्णेण एक्को वा दो वा नियंठिज्ज | तिन्नि वा, उक्कोसेणं बावट्ठ [ति]सतं, खबगाणं चउप्पण्णा होति, उवसमगाण उ पुवपडिवण्णया जति अत्थि जहण्णेणं एक्को वा ॥२५९॥ दो वा तिणि वा, उक्कोसेणं सयपुहुणे, सिणाया पडिवज्जमाणया जति अस्थि जहण्णणं एक्को वा दो वा तिनि वा, उक्कोसेण अट्ठसयं, पडिवनस्स जहण्णण उक्कोसेणवि कोडिपुहुत्तं । एतेणं भंते, पुलागवकुसकुसीलाणियंठसिणायाणं कतरे कतरेहिंतो अप्पा वा | बहुया वा तुला वा विसेसहिया वा ?, गोतमा! सव्वत्थोवा णियंठा, पुलागा संखेज्जगुणा, सिणाता संखेज्जगुणा, बउसा संखेज्जगुणा, पडिसेवणाकुसीला संखेज्जगुणा, कसायकुशीला संखेज्जगुणा इति ॥ उक्तो नामनिष्पनो निक्षेपः, इदानीं सूत्रालापकस्यावसरः, असति सूत्रे कस्यालापका, सूत्र च सूत्रानुगमे भविष्यति, तत्रानुगमो द्विविधा-सूत्रानुगमो नियुक्त्यनुगमश्च, नियु-13 क्यनुगमस्त्रिविधः-निक्षेपनियुक्तिः उपोद्घातनियुक्तिः सूत्रस्पर्शिकानयुक्तिश्च, यो यस्य विषयः स पूर्वोक्तः, सूत्रादिचतुष्टयं ॥२५९॥ युगपद्गच्छति, एत्थ य सुत्ताणुगमो इत्यादि, सूत्रानुगमे सूत्रमुच्चार्यते,तच्चेदं-'सिद्धाण णमोकिच्चा' (६९९) इत्यादि, सिद्धस्यैवाध्ययनस्य प्रकटार्थस्यादि यत्किंचिद्वक्तव्यं तदुच्यते-सिद्धार्थानां परिनिष्ठितार्थानां नमस्कृत्वा संयतानां च, भावतः परमार्थतः, धर्मवर्ता तथ्यां अनुशास्तिं शृणुत मम, क एवमाह?-सुधर्मस्वामी, आख्यानकप्रबंधन कथयति, अस्थि मगहाविसए रायगिह PRESS COCCASCARRC%%% दीप अनुक्रम [७१३७७२] 2- 4- 4 [264]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy