SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (४३) “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [१९], मूलं [१२..] / गाथा ||६०१...६९८/६१४-७१२|| निर्युक्ति: [४०५...४२१/४०५-४१९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : प्रत सूत्रांक श्रीउत्तरा० [१२...] चूर्णां २० गाथा ||६०१ ६९८|| दीप अनुक्रम [६१४ _७१२] महा नियंठिज्ज ॥२५१ ॥ यध्वो पर्यन्तकालो पुरा लघुवयस एव यद्वा युष्माकं पञ्चात्पुरतो वा, परित्यज्य शेषं तावदेव जायते इति, नयाः पूर्ववत् ॥ एको नविंशतितमं मृगापुत्रीयं समाप्तम् ॥ २९ इदाणिं विंशतितमं तस्य कोऽभिसम्बन्धः १, एकोनविंशतितमे अप्रतिकर्म्मशरीरता व्यावर्णिता, विंशतितमे महानिर्ग्रन्थत्वमिति व्यावर्ण्यते, अप्रतिकर्मशरीरच महानिर्ग्रन्थो भवतीत्यनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववन्यावर्ण्य नामनिष्पत्रे निक्षेपे महानियंठिज्जं, खुड्डगणियंठिज्जं भण्णति, क्षुल्लके अज्ञाते नो महान्तं ज्ञायते ततो क्षुल्लकज्ञापनार्थ 'नाम उवणा० ॥४२२.४६६ ।। इत्यादि, नामक्षुल्लकं क्षुल्लक इति यस्य नाम, स्थापनाक्षुल्लकः असद्भावे अक्षादि, सद्भावे काष्ठकर्मादिक्षुल्लकस्थापना, द्रव्यक्षुल्लकं ज्ञशरीर भव्यशरीरव्यतिरिक्तं सचितादि, सचितं प्रथमसमयोत्पन्नं सूक्ष्मपनकजीवशरीरं, अचित्तं परमाणु, मिश्र तस्य पनकशरीरस्य परित्यागकाले केचित् सचित्ताः केचिदचित्ताः शरीरप्रदेशाः, क्षेत्रे क्षुल्लकं आकाशप्रदेशः, यस्मिन् वा क्षेत्रे क्षुल्लकं व्यावर्ण्यते, योगः व्यापारः, स च शैलेश्यवस्थायां क्षुल्लको भवति, भावानामपिशमिक एव क्षुलकः, सर्वस्तोक इत्यर्थः, एतेसिं क्षुल्लकानां प्रतिपक्षे महंगा होंति, महंतशब्दोऽपि व्याख्यात एव । इदानीं नियंठशब्दस्य निक्षेप:- 'निक्खेवो नियंठमि० ॥४२३-४६६ ।। इत्यादि, गाथाद्वयं गतार्थ, भावनिर्ग्रन्थः पंचविध:- पुलाकः बक्कुशः कुशीलः निर्ग्रन्थः स्नातको, निर्ग्रन्थः स च पंचविधः एभिर्वक्ष्यमाणैः द्रव्यैरनुगन्तव्यः, तानि चामूनि 'पण्णवण वेय रागे' इत्यादि गाथात्रयसगृहीतानि || ४२५ ४२६।४२७-४७१ प्रज्ञापना- एषां पुलाकादीनां स्वरूपकथनं, पुलाको पंचविहो पण्णत्तो, तंजहा णाण पुलाए दंसणपुलाए चरित्रपुलाए लिङ्गपुलाए अहासुद्दुमपुलाए णाम पंचमी, तत्थ णाणपुलाओ ज्ञानस्य विराधनां करोति, कथं १, अध्ययनं -१९- परिसमाप्तं अत्र अध्ययन -२०- "महानिर्ग्रन्थिय" आरभ्यते [256] क्षुल्लक निर्ग्रन्थनिक्षेपाः ॥२५९॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy