SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१७], मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||, नियुक्ति: [३८६...३९१/३८६-३९१], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१२...] गाथा ||५२७ ५४७|| श्रीउत्तरा.15 करोति, एवं संयम प्रति सीदन् पापो भवति। संनाइपिंड०॥५४५-४३६।।इत्यादि, समायपिंड जमेह जिहेन्द्रियासक्तः, सुखासक्त-1 चूणौँ ॥ष समुदान भिक्षापर्यटन नेच्छति,एतच्च एतद्वयमपि न भवति तथा गृहस्थासनानि नित्यं सेवति यः असौ पापो भवति। एयारिसेIXIधिकार १८ ॥ ५४६५४७-४३७ ॥ इत्यादि, वृत्तद्वयं, ईदृशः 'पंच कुसीलसंवृत्तः' पंच इति पासत्थोसण्णकुसीलणितियसंसक्तरूवधरा संयतीया.181 इत्यर्थः, मुनीनां प्रवराणां हिडिमो निकृष्टो जघन्य इत्यर्थः, एवंप्रकारस्य आत्मा साधुलोके विषममिव गर्हितो भवति, नासो ॥२४७|| | इहलोके पूज्यः, नापि परलोके, यः पुनरेतान् दोषान् वर्जयति यदा स सुव्रतो भवति मुनीनां मध्ये, तस्यात्मा साधुलोके अमृत| मिव पूज्यते, अमृतं कियद्वर्णगन्धरसोपेतं वर्णबलपुष्टिसौभाग्यजननं सर्वरोगनाशनं अनेकगुणसम्पन्न कल्पवृक्षफलबदमृतमभिधीयते, 31 स एयरथविशिष्ट इहलोकं परलोकं च आराधयतीति । इति -परिसमाप्तौ उपप्रदर्शने च, गुरूपदेशात्, न स्वाभिमायणेति । नया: GI पूर्ववत् ।। इति पापसमणं नाम सप्तदशमध्यपनमिति १७॥ उक्तं सप्तदशमध्ययनं, इदानीमष्टादर्श, तस्य कोऽभिसम्बन्धः ', सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा-'सूत्रप्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धी उौ, अध्यायसम्बन्धः सप्तदशमे पापश्रमणो व्यावर्णितः, इह पुनरष्टादशमे सुश्रमणो व्याव येते, अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनि'फन्ने निक्खेवे संजईज्ज, 'निक्खेवो || | संजइज्जमि० ॥३९१-४३८|| इत्यादि, संजयशब्दस्य चतुर्विधो निक्षेपः नामादि, यावत् शरीरभव्यशरीरव्यतिरिक्तः त्रिविधः, एकमविकादि, भावसंजओ आगमतो नोआगमतो य, 'संजयनाम गोयं वेयंतो॥३९३-४३८॥ इत्यादि, उक्तो नामनिष्पभो ॥२४७॥ | निक्षेपः । इदानीं सूत्रालापक इति, अस्माचावज्ज्ञेयं यावत् सूत्रं-'कंपिल्ले नयरे ॥५४८॥ इत्यादि, नियुक्तिगाथाः सूत्रगाथाश्च CA दीप अनुक्रम [५३९५५९] %ESC- अध्ययनं -१७- परिसमाप्तं अत्र अध्ययन -१८- “संयतीय" आरभ्यते [252]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy