SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१७], मूलं [१२..] / गाथा ||५२७-५४७/५३९-५५९||, नियुक्ति: [३८६...३९१/३८६-३९१], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१२...] गाथा निक्षेपः ||५२७ ५४७|| श्रीउत्तरानमा अब्रह्म परिग्रहः, क्रियते, तानि च शब्दादीनि पापस्थानानि अभिधीयते, कारणे कार्योपचार, तैः पापं बध्यते इति, ततस्तानि || चौँ 11 पापस्थानानि अभिधीयते, यानि च सूत्रोक्तानीति, इदानीं श्रमणशब्द:-समणे चउकनिक्खेचो. ॥ ३८८-४३२ ।।। १७ A इत्यादि, तस्य चतुष्को निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यश्रमणः निणवादि, भावश्रमणो ज्ञानी चरित्रयुक्तश्च, पापश्रम 'जे भावा' ॥३८९-४३६ ॥ इत्यादि, 'एयाइं पावाई० ॥ ३९१-४३६ ॥ इत्यादि, एतद्गाथाद्वयं गतार्थं, ये भावाश्चाशोभना ॥२४॥ इहाध्ययने वर्णिताः तान् सेवमानो पापश्रमणोऽभिधीयते, उक्तो नामनिप्फण्णो निक्षेपः । इदानी सूत्रालापकस्य विषयो, अस्माद् यावत् सूत्रानुगमे सूत्रमुच्चारणीयं, एतत् पूर्ववद् द्रष्टव्यं, सूत्रं चदं-'जे के उ (मे) पब्बडए.' ।। ५२७-४३६ ।।। इत्यादि, यः कश्चित् प्रबजितः अनिर्दिष्टस्वरूपः तस्येदं विशेषण, निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थविप्रमुक्तः, वाह्यो ग्रन्थः द्विपदच तुष्पदहिरण्यसुवर्णादिकः, अभ्यन्तरः क्रोधादि, श्रमणधर्म श्रुत्वा 'विनयोपपन्नो' ज्ञानदर्शनचारित्र उपचारविनयसम्पन्नो ॥ इत्यर्थः, 'सुदर्लभ लभेज्जा (लहिउं) बोधिलाभ' संवेगवैराग्यसंम्पन्नः संयम प्रति यतितुमारब्धः, स एवंगुणविशिष्टोऽपि भूत्वा चरित्रावरणीयकर्मोदयात् सीदितुमारब्धः यथासुखं विहरति, तत्र चोदितः-किं स्वाध्यायादि न करोति ?, पश्चात् सीदतां यानि वचनानि तान्यसौ वक्तुमारब्धः 'सिज्जा दढा०९२८-४३६।। इत्यादि, शय्या-वसतिः, सा च मे दृढा निरूप्यते, तथा निरस पावरणाणि च विद्यन्ते, अन्नपानादि च लभ्यते, न कश्चिदतिशयो विद्यते, न च बहुश्रुताल्पश्रुतयोः कश्चिद्विशेषः, ततः किं मम ४] गलतालुविशोषणेण, निर्धर्मवचनमेतत्, पापश्रमणोऽपि स एव अभिधीयते, एतानि च पापानि कुर्वन् पापश्रमणोऽभिधीयते । 'ज M के उ' ॥५२६-४३६।। इत्यादि, निद्राशील निद्रास्वभावः, निद्रां प्रकामशः सेवते, भुक्त्या पीत्वा च निरपेक्ष स्वपिति, न स्वा दीप अनुक्रम [५३९५५९] २४४॥ Kar [249]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy