SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं ] / गाथा ||१/१|| नियुक्ति : [३०...६३/३०-६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: गाथा TAIN परमाणवो वा कारणांतरात् संयुज्जते संयुज्जमाना स्कन्धत्वेनोत्पद्यन्ते तत्संस्थानेन च, तस्थ संठाणं पंचविह-'परिमंडले य गाहा सस्थ १यिनया MI-III (३८-२७)परिमंडल संठाणं दुविहं-धणपरिमंडलं पयरपरिमंडलं. तत्थ पयरपरिमंडलं जहावं वीसपदेसियं वीसपदसोगाढं, उक्कोसेशं ध्ययने र | अणंतपदेसियं असंखेज्जपदेसोगाद च,तत्थ वीसपदेसियस्सा इयं स्थापना घणपरिमंडले जहन्त्रेण चत्तालीसपदेसिए चत्तालीसपदे॥१९॥ सोगाढे, एतेसि चव वीसाए परमाणूर्ण उवरि अण्णा वीसं चेव परमाणू भवंति,उक्कोसेण अणंतपदेसितो असंखज्जपदेसोगाढा,बडो दुविहोघणयद्वे य पयरवडे य,पयरवढे दुविहो-ओयपदसिए जुम्मपदेसिए य,ओजपएसे जहन्नण पंचपएसिएपंचपदेसोगाढो उकोसेणं अणंतपदेसिए असंखेज्जपदेसोगाढो, जुम्मपएसिए जहण बारसपएसिए बारसपएसोगाढे ! उको सेणं अणंतपएसिए असंखिज्जपएसोगाढे, घणबट्टे दुविहो-ओयपदेसिए जुम्मपदेसिए य, ओयपएसिए जहन्नेण सत्तपदेसिए सत्तपदेसोगाढो एतस्स मज्झेल्लस्स पदेसस्स | | उवरि एगो ठावितो हेट्ठावि एगो एवं सत्त भवंति, उक्कोसेणं तहेच, जुम्मपदेसिए जहन्मेण बत्तीसपदेसिए बत्तीसपदेसोगाढो एते। पारस व उपरि एते पारस चेव एते चउबीसं, एतेसिं चउव्वीसाते उवारं चत्तारि हेट्ठावि चत्वारि, एवं बचीसं भवति. उको-18 & सेणं तहेव, तसे दुविहे-घणे पतरे य, पतरतसे दुविहो ओयपदसिए जुम्मपदेसिए य, ओयपदेसिए जहन्नेण तिपदेसिए तिपदेसोगाढे, |" उक्कोसेणं तहेच, जुम्मपदेसिए जहन्नेण छप्पदेसिए छप्पदेसोगाढो। उक्कोसेणं तहेव, घणो दुविहो-ओये जुम्मे य, जहण ॥१९॥ ४. पणतीसपदेसिए पणतीसपदेसोगाढो, एते पन्नरस पदेसा, एतेसिं इमे उवरि एते दस पदेसा, "एतर्सि उवरि एते.. छप्पदेसा, &ाएतेर्सि इमे उवरिं", एतेसिपि उवरि , एवं एतं सर्वपि घणं तंसं एगं निप्फन्नं भवति, जुम्मपदेसिए जहन्त्रेण चउप्पदेसिए चउ %ACRORESCENocar दीप अनुक्रम C [24]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy