SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१५], मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, नियुक्ति : [३७४...३७८/३७४-३७८], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक चूौं [१] गाथा ॥४९४५०९|| श्रीउत्तराना 'लोए' लोकप्रवाद श्रुत्वा 'सहिते' सहितो ज्ञानदर्शनचारित्रे खेयाणुगतो-खेदेन अनुगतो, खेदो विनयवैयावृक्ष्यस्वाध्यायादिपु, लक्षणं प्रज्ञश्च एतेष्वेव कोवियप्पा-कोविदात्मा ज्ञातव्येषु सर्वेषु, परिचेष्टित इत्यर्थः, प्राज्ञोऽभिभूय परीपहान, आत्मवत् सर्वेदी, उप-11 १५ Hशान्तो विहेडनं प्रपश्चनं, याचा कायेन न परापवाद इत्यर्थः, अनपवादी पूर्वोक्तगुणायुक्तच यः असी भिक्षुर्भवति । 'असिप्प-11 सभिक्षु जीवी० ॥५०९-४२०॥ इत्यादि, न शिल्पेन जावति, नास्य गृहं विद्यत इत्यगृहः, अभिवः जितेन्द्रियः बाह्याभ्यन्तरसंगविप्रमुक्का ॥२३८॥ अणु-स्तोकं अल्पं, अल्पकषायी, लघूनि-निःसाराणि निष्पावादीनि तान्यपि अल्पानि भक्षते, शरीरगृहमपि त्यक्त्वा एके राग-1 द्वेषरहिता, एभिः गुणयुक्तो यः स भिक्षुर्भवति । इदानी नयाः-णीव प्रापणे, नयन्तीति नया, नयंति गमयंति प्राप्नुवंति वस्तु * काये ते नयाः, अथवा द्रव्याथिकपर्यायार्थिको, अथवा निश्चयव्यवहारी, अथवा सप्त नया, अथवा पंच नया, एकका शतभेद, एवं सप्त पंच वा नयनशतानि भवन्ति, अथवा ज्ञाननयश्चरणनयश्च, एवमेते आत्मीयेनाभिप्रायेण वस्तुगमका अस्मिन्नध्ययने || IA भवतीति । अयं ज्ञाननयः 'णायंमि गिहियब्वे॥गाहा, अयं पुनश्चरणनयः सब्वेसिपि नयाणं'। गाथा, इति परिसमाप्ती। 31 उपप्रदर्शने, बेमि-प्रवीमि आचार्योपदेशात, न स्वमनीषिकया ॥ पञ्चदशमध्ययनं समाप्तम् ।। उक्तं पञ्चदशमध्ययनं, इदाणिं षोडशम, तस्य कोमिसम्बन्धः, सम्बन्धो वक्तव्यः, स सम्बन्धविविधः, तद्यथा--सूत्र-1|| ||२३८॥ #प्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धी ऊबौ, अध्यायसम्बन्धः भिक्षुगुणाः पञ्चदशेभ्यो वर्णिताः, भिक्षुश्च ब्रह्मचर्यव्यव |स्थितो भवति, इह च पोडशेऽध्ययने ब्रह्मचर्यगुप्तयो वक्ष्यन्ति, अनेन सम्बन्धेन आयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् । लव्यावर्ण्य नामनिष्फरणे निक्षेपे दशवंभचेरसमाहिहाणमिति णाम, दशशब्दस्य नक्षशब्दस्य चरणशब्दस्य समाधिशब्दस्य स्था. PROTEREARRIER-BSI दीप अनुक्रम [४९५५१०] अध्ययनं -१५- परिसमाप्तं अत्र अध्ययन -१६- "ब्रह्मचर्यसमाधि" आरभ्यते [243]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy