SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा १४ ॥४४१ कारीये २२९॥ ४९३|| |उत्तराहिमे इति ये साम्प्रतं गृहे वर्तन्ते, संपीडताः, सम्यक् पण्डिताः, अग्गरसानां सुखाना वराः प्रधानाः प्रभूता-बहुकाः, त एवं-1 गुणजातीए भुंजामु ता कामगुणे पगाम, पज्जत्तिय कामं, गमिस्सामु पहाणमग्री पहाणमग्गो णाम शानदंसणचरित्ताणि, माझणीं प्रत्युक्तिः दसविधो वा समणधम्मो, पहाणं वा मग पहाणमगं, तीर्थकराणामित्यर्थः, पुरोहित आह-'भुत्ता रसा०॥४७२-४०७॥ वृत्तं, के ते भुत्ता , रसा भोगा इत्यर्थः, हे भवति जहाति तव यौवनमित्यर्थः, न असंजर्म, संजमा जीवियणिमित्तं पजहामि भोगे, लाभं अलाभं च सुहं च दुक्खं संविक्खमाणो सहमाण इत्यर्थः, करिस्सामि मोणं मुनिमावो मौनं, संयममित्यर्थः, माहणी आह-'माह तुमं०॥४७३-४०७||वृत्त, मा पडिसेघे,ह पूरणे, समणो सोदरिया भाताति कामभोगा (वा) जुन्नी व हंसोणदीए । पडिसायं गंतुं अचायतो अणुसोतमेव गच्छति, एवं तुर्मपि दुरणुचरसंजममारवहणअसमत्थो भायादीणं भोगाणं वा सुमरिहिसि, अतो | 'भुजाहि' कण्ठ, पुरोहित आह-'जहा य भोई०।४७४-४०८॥ वृत्त, येन प्रकारेण यथा हे भोती! 'तनुजा' तनुः-शरीर, भुजा-|| IMIभ्यां गच्छतीति भुजङ्गः 'निम्मोअणिं' कंधुकं 'हिच्चा छंचा 'पलाइ' गच्छति, मत्तिति णिरवेक्खो, अपडिबद्ध इत्यर्थः । का 'एमेपति एवमेते भुजङ्गवत् 'जाया' इति पुत्रा 'पयहंति भोए' अत्यर्थ चयंति पयहंति, तेऽहं कहं नाणुगमिस्समिक्को, पाएगो रागदोसरहितो अहं सयणादी अवहाय, कह ता अहं एगो अच्च हामि?, 'छिदिनु जालं०॥४७५.४०९।। वृक्ष,जालं मच्छ जालं अवलं दुम्बलमितियावत् रोहिता मच्छा, एवं वयं मोहजालं छिदित्तु धरिवहति धुर्यः संयमधुरावहणसीला तपांसि उदाराणि-उत्तमानि वीरास्तपेश्वराः भिक्षोथरिया भिक्खुचरिया अतो तं धीरा हु भिकवायरियं चरति, 'एवमेए'त्ति पुत्तेसु । संजमणिहितमतीसु 'नहे व कुंचा०॥४७६४०९॥वृत्तं, णभे-आकासे कोंचाण पंतीओ आगच्छंतीओ तताओ-वितताओ दलेतु-14 NAGARIKARANG दीप अनुक्रम [४४२४९४] ॥२२॥ X40 [234]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy