SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१३], मूलं [...] / गाथा ||४०५-४४०/४०६-४४१||, नियुक्ति : [३२८...३५९/३३०-३५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत [१] श्रीउत्तरान चूणौं १३ चित्रसंभूतीयं गाथा ॥४०५ ॥२१॥ ४४०|| अवणिज्जइ 'उपणिज्जह जीवियमप्पमायं ॥ ४३१-३९० ॥वृत्तं, तस्मै उपनीयते मृत्यवे परलोकभयेनेत्येवोववणं, जरावणो-| अवदातादि, सर्वार्थिकोऽन्यथा भवति, पंचालराया ! वयणं सुणाहि, मा कासि कम्माइं (णि) महालयाई (णि) अनन्ता उपदेशः नीत्यर्थः, दुम्माँचकत्वाच्च चिरस्थितीयानि । 'अहंपि जाणामि जहेह साह०४३२-३०९॥ वृत्तं, कण्ठयं, जो एत्थ सारो भोगेसु य सारो कदलीगर्भजलबुबुदसभिभैः। किन्तु 'भोगा इमे संगकरा भवंति' संगं कुर्वन्तीति संगकराः,जे पुव्वं ता अम्हारिसेहिं अज्जो असिद्धिधा (या) नाम अविनीततृष्णा, आर्य इति साधोरामन्त्रणं, स्यात् कथं दुस्त्यजान्', पूर्वनिदानदोषात्, टू 'हत्यिणपुरंमि चित्ता॥४३३-३९१॥ श्लोकद्वयं कण्ठ्यं, कामभोगे सत्तत्वात् इच्छन्नपि न शक्नोति कामपंकादुत्तर्तु, दृष्टान्त:'नागो जहा पंकजलावसनो० ॥४३५-३९१।। वृत्तं, नास्य किंचिदगर्म नागः, स्थालायालं स्थली, सेसं कण्ठचं, साधुराह-यदि का भोगान् न शक्नोति त्यक्तुं भिक्षुमार्गमनुयातु, तेऽपि च भोगा बडन्तराया, तत्र मूलान्तराय एव मृत्युकालः, स चार्य-'अच्चेइकालो॥४३६-३९१॥ वृत्तं, अति एति अत्येति-त्वरितं यान्ति, रात्रयो 'न यावि भोगा पुरिसाण निच्चा' भूत्वा न भवन्ति रोगादिविघातेश्च, 'उविच्च भोगा पुरिसं जहंति' उपेत्य भुजंत इति भोगा, पुरुष उक्कार्थः, जहंति-त्यजन्ति भाग्यहीनं, दिलुतो-दुर्म जहा खीणफलं च पक्खी। 'जईऽसि भोगे चइउं असत्तो॥४३७-३९२।। वृत्तं, अज्जाई णाम आयरियाणि,धम्मे हितो अणगारधम्मे 'सव्वपयाणुकंपीति छज्जीवणिकायाणुकंपगो, ता होहिसि देवो 'इतो' इति अस्माद् मनुष्यभवादनन्तरं 'विउ- ||२१९॥ व्वी' चैक्रियशरीर इत्यर्थः, 'ण तुज्झ भोगे०१४३८-३९३॥ सिलोगो, (वृत्तं) पुन्वद्धं कण्ठचं, मया तु मोहं कओ, मोहोणामानर्थक एव, वीचारप्रलापो विलापो विप्रलापो । 'गच्छामि रायं! आमंतिओसि' तमामन्त्र्य यथासुखं प्रविजहार इति । CAR A5% दीप अनुक्रम [४०६४४१] 45 [224]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy