SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||४०५ ४४०|| दीप अनुक्रम [४०६ ४४१] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१३], मूलं [१... ] / गाथा ||४०५-४४०/४०६-४४१]], निर्युक्ति: [३२८...३५९/३३०-३५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा ० ४ नैति शान्ति तां गीयते वाऽसौ गाथा, अनु पथाद्भावे स्तोके वा, पूर्वजिनैस्तच्छिष्यैथ गीतान्यनुगायति गाहाणुगीता, नृत्यत इति चूण १३ चित्र संभूतीयं ॥२१६॥ नरः समूहः संघातः, समूहग्रहणं न एकशः कथयति विगृह्य, नरसंघ मज्झस्था स्वगुणवाचा अवदातवाचं कथयति, यतश्च यथैव कथयन्ति तथैव चरन्तीत्यतः 'जं भिक्खुणो सीलगुणोववेया' यस्माच्छीलमेव गुणः 'इहे'ति इह प्रवचने, इह आर्यववे, तेन तत्सकाशे श्रमणोऽहं जातः, क्वचित्तु पठन्ति 'इहज्ज्जवं ते समणोऽम्हि जाओ' यस्माद्भिक्षवः शीलगुणोववैया आर्यत्वावस्थिता इत्यतोऽहं तान् दृष्ट्वा पृष्ट्वा च तत्सकाशाद्धर्मं श्रुत्वा सुमनो जातः, प्रसन्नमना इत्यर्थः, राजोवाच - साधु भगवन् ! यत् प्रवजितः, किन्तु मया दीयमानान् भोगान् भुङ्क्ष्व इमेसु पंचसु पासादयसु लल तावत् । तंजहा- 'उच्चोद९० ।।४१८३८६ ॥ वृत्तं, अथवा ममैते पंच प्रासादा तेषु तावद्विद्यन्ते, तंजहा उच्चोदए महू कक्के मध्ये ब्रह्मा 'प्रवेदिता आवसधा य रम्मा' देवेवर्द्धकपुरःसरैः प्रवेदिता इत्यर्थः, आवसंति तेष्वित्यावसहा ते च नान्यभवनप्रकाराः सब्बे ते, कामकमा नाम यत्र मम रोचते | तत्र भवन्ति, अथ स्थितं तु 'इमं गिहं चित्त गिहोववेद' इममिति यन्नगरस्य मध्ये, गृह्णातीति गृहं धनं हिरण्यादि वित्तं तदेव सर्वलोकोपभोज्यं नवभ्यो महानिधिम्यो आनीतं, पंचालानाम जनपदः तद्गुणान् विषयान् पञ्चलक्षणान् तैरुपपेतं तस्मिन् गृहे, बत्तीसतिबद्धेहिं नाडगसहस्सेहिं 'णट्टेहि गीतेहि य० ॥ ४१९ - ३८६ ॥ वृत्तं णारीहि य आभरणविभूसियाहिं परिवारतो, सेसे कण्ठ्यं, 'तं पुत्रवनेहेण कयाणुरागं० ॥४२०- ३८७॥ वृत्तं, कण्ठथं, चित्र उवाच- 'सव्वं विलवितं गीतं० ॥४२१-३८७ ॥ वृचं, गीयं | रुण्णजा [णि ]तियं विलापपायमितिकृत्वा सवं विलवितं गीतं, अथवा तथा कामि इत्थिया पवसितपतिया पतिणो (गुणे) सुमरमाणी तस्स समागमकखिया समरंती य भत्तुणो गुणे वित्थरओ पदोसपच्चुसेसु दुहिया बिलवति, भिच्चे वा पशुस्त कुवियस्स पसाद [221] भोगप्रार्थना ॥ २१६ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy