SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं -/गाथा ||११||| नियुक्ति : [३०...६३/३०-६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: गाथा श्रीउत्तरासचिचसंजुत्तदव्वसंजोगो अचित्तसंजुत्तदथ्वसंजोगो मीससंजुत्तदवसंजोगो, तत्थवि सचित्तसंजुत्तदव्वसंजोगो णाम जहा इतरतर संयोगः | रुक्खो पुथ्वं मूलेहिं पुढविसंबद्धेहिं उत्तरकालं कंदण सह युज्जते, एवं जापत्ति ताव नेय, एत्थ गाहा 'मूले कंदे' गाडा (३२-२३) १विनया IA सचित्तसंजुत्तदव्यसंजोगे इमे गाहा-'एगरस एगवणे' गाहा (३३-२६ ) जहा परमाणुपोग्गले एगवणे एगगंधे एगरसे ध्ययने दुफासे, स तु जता कालगत्तं पडिचइऊणं नीलगतेण परिणमति तदा गंधादीहिं संजुत्ते एव लीण(णील)गत्तणं संजुत्तेणं, एवं लोहित॥१६॥ लहालिहसुकिल्लत्ततोषि, णीलगो वा जया नीलग परिच्चइऊण कालगत्तेण परिणमति तदा गंधादीहिं संजुत्ते एव लीण(नील)गत्तेण संजुत्तेणं, एवं लोहितहालिहसुकिल्लचतोऽपि, एवं संजोगा वीसं भाणितब्वा, गंधतोऽवि, जता सुम्मिगंधं परिच्चइऊणं दुरभिगंधत्तेण परिणमति तदा बनरसफाससंजुत्त एव दुन्भिगंधसेण जुज्जते, एवं दुन्भिगंधोऽचि, रसो जहा वण्णो, फासे दुसु, जता सीत-13 फासो उसिणफासं परिणमति तदा वण्णगंधरसफासणिद्धलुक्खाण फासाण एगतरेण संजुत्त एव उसिणं संयुज्जते, उसिणफासोऽपि सीतं फार्स परिणमति, गिद्धोऽवि रुक्खफासं, रुक्खोऽपि निद्धफास, अहवा एगगुणकालगो होत्तिऊणं उत्तरकालं दुगुणं कालगो भवति तदा कालगवण्णेण संजुत्त एव, पुणरवि तेण वा अधिकतरेण संयुज्जते, एवं यो जाव अर्णतगुणकालगोति, अवसेसेसु य वाणगंधरसफासेसु माणितव्यं जाव अणंतगुणलुक्खोत्ति, एवं दुपदेसिगादिसुवि विभासा, अचित्तसंजुत्तदब्बसंजोगो गतो। इदाणि मीससंजुचदन्यसंजोगो,स च जीवकर्मणोः, तयोः स्थानादिसंयोगे सति यदुपचीयते स मिश्रसंयुक्तसंयोगो भवति 'जह धातू | कणगादी' गाहा (३४-२५) यथा धातवः सवर्णादी स्वेन स्वेन भावेन परस्परसंयोगेन संयुक्ता भवंति,अथवैतेषां क्रमेण पृथग्भायो भवति. अन्यत किटं अन्यच्च सुवर्ण, एवं गृहाण जीवस्यापि संततिकर्मणाऽनादि संयुक्तसंयोगो भवति, स च यदा निरुद्धयोगा दीप अनुक्रम [१] ak: 5 -% % 4 % [21]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy