SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१] गाथा ||३५९४०४|| १२ हरिकेशी श्रीउत्तरायणाम चेव हुयवहरत्था, तेण साहुणा पुरोहियपुसो पुच्छितो-एसा रथा निव्वहति ?, सो पुरोहियस्स पुत्तो चिंतेति-एस उज्झउचि, तेन्दुकयक्षः चूणी ज भणति-निव्वहति, सो पढिओ, इयरे। य अलिंदहिओ पेच्छति अतुरियाए गईए वच्चंतं, सो आसंकाए उइण्यो त रत्थं, जाव सा तस्स तवप्पभावणं सीयल भूता, आउट्टो, अहो इमो महातवस्सी मए आसादितो, उज्जाणाठियं गन्तुं भणति-भगवं! मए पाच कम्मं कयं, कह वा तस्स मुंचज्जामि ?, तेण भण्णति-पब्बयह, पव्वइतो, जातिमयं रूवमयं च काउं मओ, देवलोगगमणं, चुओ ॥२०२॥ संतो मयगंगाए तीरे बलकोट्टा नाम हरिएसा, तेसिं अहिवई चलकोट्टो नाम, तस्स दुवे भारियाओ--गोरी गंधारी य, गोरीए कुच्छिसि उबवण्णो, सुमिणदंसणं, वसंतमासं पेच्छति, तत्थ कुसुमियं चूयपाय पेच्छइ, सुमिणपाढयाणं कहिय, तेहिं भण्णतिमहणो ते पुत्तो भविस्सति, समएण पखया, दारगो जाओ कालो विरूओ पुव्वभवजाइरूवमयदोसेणं, बलकोट्टेसु जाउत्ति बलो से नाम कयं, भेडणसीलो असहणो, अमया ते छणेण समागया भुति सुरं च पिवंति, सो अप्पियाणि करेइत्ति निढो अच्छति समता पलोएंतो, जाव अही आगतो, उडिया सहसा सवे, सो अही हि मारिओ, अणुमुहुत्तस्स भेरुंडसप्पो आगतो. भेरुंडो नाम दिव्वगो, भीया पुणो उडिया, णाए दिवगोत्तिकाऊण मुक्को, बलस्स चिंता जाया-अहो सदोसेण जीवा किलेसभागिणो | भवंति, तम्हा--"भदएणेव होयब्वं, पावति भदाणि भद्दओ । सविसो हम्मती सप्पो, भेरुंडो तस्थ मुल्चति ॥ १॥" एवं चिततो | संबुद्धो, पव्वतिओ, विहरतो वाणारसिं गओ, उज्जाणं तेंदुयवणं, तेंदुगं नाम जक्खाययणं, तत्थ गडी तेंदुगो नाम जक्खो परिव ४ सति, सो तत्थ अणुण्णवेउं ठितो, जक्खो उबसंतो, अण्णो जक्खो अण्णहि वणे वसति, तत्थवि अण्णे बहू साहुणो ठिया, सो य|| गंडीजखं पुच्छति-ण दीससि पुणाईत, तेण भणियं--साई पज्जुवासामि, तत्थ य तेंदुए दिवाऽणेण साहवो, सोवि उवसंतो, सोज दीप अनुक्रम [३६०४०५]] ॥२०२॥ STAR [207]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy