SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||३२७ ३५८|| दीप अनुक्रम [३२८ ३५९] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [११], मूलं [१... ] / गाथा || ३२७-३५८/३२८-३५९|| निर्युक्ति: [३१०...३१७/३१०-३१७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण श्रीउत्तरा० वृण ११ बहुश्रुतपू० ॥१९७॥ ठाणचवलो जो चलंतो अच्छति, णिवण्णो ण अच्छति, हत्थं वा पादं वा सीसं वा पो(लो) लितो अच्छति, अथवा सव्वं अंगं चालेति, अबद्धासणो वा, भासाचवलो चउन्त्रिहो, तंजहा - असप्पलावी असम्भप्पलाची असमिक्खपलावी अदेसकालप्पलावी, तत्थ असप्पलावी नाम जो असंतं उल्लावेति, असम्भप्पलावी जो असम्भं उल्लावेति, खरफरुसअक्कोसादि असम्भं असमिक्खियपलावी असमिक्खिउं उल्लावेति, जं से मुहातो एति तं उल्लावेति, अदेसकाल लावी जाहे किंचि कज्जं जतीतं ताहे भणति जति पकरेंति सुंदरं होतं, मए पुच्वं चैव चितिवेल्लयं, तो (भाव) चवलो, सुत्ते अत्थे य, सुत्ते उद्दिट्ठे असमत्ते चैव तांसि अनं गण्हति एवं अस्थेऽवि, 'अमाई 'त्ति जो मायं न सेवति, सा य माया एरिसप्पगारा, जहा कोइ मथुनं भोयनं लढूण पंतेण छातेति 'मा मेयं दाइयं संतं दहूणं सयमादिए' अकुतूहली बिसएसु विज्जासु पावठाणति ण वट्टतित्ति । 'अप्पं च अहिक्खिवति० ॥ ३३७-३४७॥ सिलोगो, अल्पशब्दो हि स्तोके अभावे वा, अत्र अभावे द्रष्टव्यः, ण किंचि अधिक्खिवति, नाभिक्रमतीत्यर्थः, 'पबंधं च ण कुण (व्यति', अच्चतरुट्ठो न भवति, मित्तिज्जमाणो भजति प्रत्युपकारसमर्थः, उपकृतं वा जानीते, 'सुयं लधुं न मज्जति' तं दोसं जाणतो, जो 'न च पावपरिक्खेवी० ॥३३८-३४७॥ सिलोगो, ण छिद्दाति भरगति, णो चोइतो पमादक्खलियाई उग्गणेति ण य मित्तेसु कुप्पति, अण्णस्स न कुप्पति, किं पुण मित्तस्स १, अप्पियस्सावि मित्तरस रहे कल्लाणं भासह सव्वस्सेव कल्लाणं भास, प्रियः अनुकूल इत्यर्थः, 'रहे'सि जइ कोइ परंमुहं किंचि भणिज्जा जहा णाणाइसु ण उज्जुत्तोति तं पडिसेहेति । 'कलहडमर०' ॥३३९-३४७॥ कलह एव उमरं कलहडमरे, कलहेति वा भंडणेति वा डमरेति वा एगट्ठो, अहवा कलहो वाचिको डमरो हत्थारंभो, बज्जेति ण करेति, बुद्धो धम्मे विणवे य अभिजाणते, विणीतो कुलीणे य, ही लज्जायां, लज्जति अचोक्खमायरंतो, पडिलीणो [202] विनीत स्थानानि | ॥ १९७ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy