SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [९], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||, नियुक्ति : [२६०...२७९/२६०-२७९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा नम्यध्यय ||२२८ २८९|| इति नकर, अतस्तं 'सद्ध णगरं किच्चेति 'तवसंवरमग्गलं'ति तवो बारसविहो, संवरो दुविहो-इंदियसंवरो जोइदियसंवरो य, 'खंति णिउणपागारं' खंती-खमा 'तिगुत्तं' मणोवायाकाएहिं 'दुप्प,सर्य'ति दुक्खं परीसहबलेणं विद्धसिज्जति । 'धणु| दिना नगर परक्कम किच्चा ॥२४८-३१।। सिलोगो, घ्नन्ति तेन धारयति चा धनुः, जीवा सेरियासमिती, घिर्ति च केयणं किच्चा, सिंग- रक्षादिना यध्ययनघणुअस्स मज्झे कट्ठमइओ मुट्ठीओ गृह्यते येन तं पलिबंधणं कीरति तं केयण वुच्चति, 'सच्चेण पलिकंधए' पलिकंध्यते येन तं ॥१८३॥ पलिकथनं भवति, स च हारुक्खा-'तवणाराय' ॥२४९-३१२॥ सिलोगो, नरं मुंचतीति नाराचः, तपोनाराचयुक्तः,भेत्तूर्ण कम्ममेव कंचुओ, तं च अट्ठपगारं कम्मं, 'मुणी विगयसंगामो' संग्रामत इति संग्रामः, भवनं स्थितिविभवः तस्मात् भवात् समन्तात् | मुच्यते परिमुच्यते ।। शक्र उवाच-'पासाद ॥२५१-३१३।। सिलोगो, प्रासाद उक्तः 'वढमाणगिहाणि' णाम भवणप्पगारा अणेग| विधा, वालग्गपोतिया णाम मूतियाओ, केचिदाहुः- जो आगासतलगस्स मज्झे खुडलओ पासादो कज्जति । 'संसयं खलु' ॥२५३-३१।। सिलोगो, संशयनं संशयः, संशय्यते च अर्थद्वयमाश्रित्य बुद्धिरिति संशयः, कथं संशयो भवति , अनिर्धारणार्थः संशयः, न तेनावधारितं यथा मया इत्थं णमेतावतं कालं वसितव्वं, यदा सार्थ लप्स्यामस्तदा गमिष्याम इत्यतः संशयनं मनसि कृत्वा गृहमसावध्वाने करोति, अत्ति प्राणानित्यध्वा तं, एवं नित्याध्वाने-नित्यप्रस्थाने जीवलोके न गृहासि नित्यस्वर्गकर्तव्यानि I'जत्थेव गंतुमिच्छेज्ज' मोक्षगृहारम्भस्तु ज्ञानादिभिस्तस्य कार्य इति । शक्र उवाच-'आमो (सेहि) से ।।२५५ ३१३।।सिलोगो, आमोखंतीत्यामोक्खा पंथमोषका इत्यर्थः, लोमाहारा णाम पेल्लणमोसगा, ग्रन्थि भिति ग्रन्धिभेदका, जुत्तिसुवण्णगादीहिं लोगं मुसन्तीत्यर्धः, तस्करो नाम चौर, तदेवमेकं स्वयं करोति, एते (हितो) नगरस्य क्षेमं काऊण, नमिरुवाच-'असई तु मणु-र दीप अनुक्रम [२२९ २९०] -t [188]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy