SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] श्रीउत्तरा चूणों ९ नम्यध्यय गाथा ||२०८२२७|| ॥१७७|| - निर्देशः, पुरुष उक्तार्थः, इत्येवं मत्वा नार्यः तासु, नारीसुनो पगिझिज्जा ॥२२६-२९८॥ वृत्तं. मानुषीवित्यर्थः, भृशं गृद्धयेत लोभस्याहा प्रगृद्धयेत्, 'इत्थीविष्पजहे अणगारे' खीभेददर्शनार्थ पुनरुक्तं, जेण तिरिक्खजोणित्थिओ णारीवहरित्ताओ तेण ण पुणरुतं, की | विविधेहिं पगारेहिं जहेज्ज विप्पजहेज्ज, स्यात्-कुओ न गृध्यत ?, उच्यते- 'धम्मं च पेसलं णच्चा' धारयतीति धर्मः, प्रियं | करोतीति पेशलः, यथावत् ज्ञात्वा तत्रैवात्मानं स्थापयेत्, तमेवाचरेदित्यर्थः, 'इइ एस धम्मे अक्खाए ॥२२७-२९८॥ वृत्त, इति उपप्रदर्शनार्थः, एष इति योऽयमुक्ता, धारयतीति धर्मः, 'अक्खाते' ति कहिते परूविते इत्यर्थः, केन?- कपिलेन, स कीशायरी 'विसुद्धपणेण' विसुद्धा प्रज्ञा यस्य स भवति विशद्धप्रज्ञः तेन, केवलज्ञानवता, 'तरिहिति जे तु काहति. ते एतं करिहिंति' । है तरिहिति संसारोघं तेहिं आराहिया दुवे लोगुत्ति इह लोगे तावत् बहूर्ण सावयादीणं अच्चणिज्जो, परलोएवि णो आगच्छिस्संति हत्वद्वेव्वं अहमदेवत्ता) वेदणादि, अहवा इह अव्यासंगमहाभिज्ञा सरिसमवित्तत्वाच्च सर्वलोक स्तेनाराधितः परलोकेऽपि निर्वाणसुखमित्यतः तेन इहाराधिताः दुवे लोगति, एवं ते सव्वे संबुद्धा इति बेमि । नयाः पूर्ववत् ।। कापिलिज्जं सम्मत्तम् ८॥ अलोलता उक्ता, इहमपि अलोलता एमेवऽधस्स चत्तारि अणुयोगद्दाराणि परूबेऊण णामणिप्फण्णे णिक्खेवे णमी पञ्चज्जा यदुपदं णाम, तच्च 'णिक्खेवो उ णमिमि ॥२६०.२९९।।गाहा,णमी चउब्धिहो-णामादि,दबणमी दुविहो-आगमतोपोआगमतो य,आगमतो जाणए अणुवउत्तो,णोआगमतो'जाणगसरीर'(२६१-२९९)जाणय भवियसरीर०,तव्वइरित्तो तिविधी-एगभवियादि ३, ॥१७७) भावणमी दुविधो-आगमतो णोआगमतो य, आगमओ जाणए उवउचो, णोआगमतो 'णमीआउणामगोत्त (२६२-२९९) गाहा, - दीप अनुक्रम [२०९ RECORRC0 २२८] अध्ययनं -८- परिसमाप्त अत्र अध्ययन -९- “नमिप्रव्रज्या" आरभ्यते [182]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy