SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] श्रीउत्तुरा नरकहेतवः गाथा आर भ्रीया० ||१७८२०७|| ॥१६॥ समीहितमिति सभ्यगीक्षितः, 'एवं बाले' एवमवधारणे, एवमुपमाने, द्वाभ्यामाकलितो बालः, अधम्मो इट्ठो जस्स स भवति अधम्मिट्ठो, 'ईहति' इहते नाम चेष्टते, नरका उक्तार्थः, आयुष्कमुक्तार्थः, नरकेषु आयुष कुत्सितं नरकायुष्क, अत्राह-16 यथाऽसौ मांसबंहितात्मा आएसं परिकखति एवमसौ बालः केन हितात्मा नरकायुः कखति?, उच्यते, 'हिंसे वाले मुसावाई। ॥ १८२-२७५ ।। सिलोगो, हिंसयति हिंस्रः, द्वाभ्यामाकलितो बाल:, रागद्वेषाभ्यामित्यर्थः, मृषा वदतीति मुसाबादी, अत्ती प्राणानिति अद्धा, विविधो लोक २, अद्धानंमि विलोकं करोतीति अद्धानंमि विलोकः, पन्धमोष इत्यर्थः 'अण्णदत्तहरे तेणे' अग्नेसि दत्तं हरतीति अन्नदत्तहरः, अहवा अमेसि दत्तं तं हरति, स्तेन स्त्यायत इति स्तेना, मायाऽस्यास्तीति मायी, कस्य | हरामि किन्नु हरामीति वा, किन्तुहरः, शठः कैतवो, पंचास्य(सुवि प्पमत्तो, 'इत्थीविसयगिद्धे य॥१८३-२७५।। सिलोगो, इस्थीणं विसया इस्थिविसया, इस्थिविसयभोग इत्यर्थः, इत्थीविसयगिद्धे, अथवा खीषु विषयेषु गृद्धा, गृध्यते स्म गृद्धः, महतो आरंभो परिग्गहो य जस्स (स) भवति 'महारंभपरिग्गहे' 'भुजमाणे सुरं मंसं' मन्यते तत् मन्यते वा तं मन्यते चा स भक्षयिता तेनोपभुक्तेन बलिनमात्मानं मांस, परिहितः-परिवृढः, तेन मांसेन परिबृंहिताः, परे य दमयतीति परंदमो, 'अयकक्करभोई य' ।। १८४ ।। सिलोगो, अजतीत्यजः, ककरं नाम महुरं दंतुरं मांस, अजा इव ककरभोजनशीला अयकक्करभोई, तुंदिल-| |मस्य जातं तुन्दिलः, चितं यस्य लोहित चियलोहितः, स तैरेव हिंसादिभिराश्रवैर्वृत्तः, मांसभक्षीयता आयुग नरए कंखे, एति ययाति वाऽऽयुः, आनीयते तस्मिन्नरकं, कांक्षतीय कांक्षते, का तर्हि भावना, नासी नरकस्याद्विजते येन नरकसंवर्तनीयानि कर्माण्यारभते, स एव दृष्टान्तः, जहाएसं व एलए॥ अन्नहिवि पगारेहिं निरयाउयंकं खति-'आसणं सयणं जाणं॥१८५-२७५।। दीप अनुक्रम [१७९२०८] ॥१६॥ [165]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy