SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति : [२३६...२४३/२३६-२४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१] गाथा ||१६० १७७|| श्रीउत्तरासामध्ये अट्ठममासे वित्तीकप्पो भवति, वर्णने विस्तरतः सत्रं कल्पं, छेदने चतुरंगुलवज्जे अग्गकेसे कप्पति, करणे 'न वृत्ति चिन्त- मात्रादीनां चूणा | येत् प्राज्ञः, धर्ममेवानुचिन्तयेत् । जन्मप्रभृतिभूतानां, वृत्तिरायुश्च कल्पितम् ॥१॥' औपम्ये यथा चन्द्राऽऽदित्यकल्पाः साधवः, कारिता अधिवासे जहा सोहम्मकप्पवासी देवो । अत्र करणे कल्पः शब्दः । स्यात-किमातहाए केवलं सच्चो एसेज्जत्ति, जणु बंधुत्तरेण || निग्रंथीयं णिमिर्त्तमिबि सच्चो एसितम्बो, उच्यते- 'माता पिता पहुमा माया॥१६२-२६५।। सिलोगो, जहा एताणि न तव ताणाए वा181 ॥१५०॥ सरणाए वा एवं तुमंपि तेसिं ण ताणाए वा सरणाए वा, अयमपर कल्यस्तु न संयमः क्रियते, अयं हि बंधुनिमित्तमात्मानिमित्तं च, तत्र ता बहुभिरपि कारणविशेपैः संबद्धा माता पिता ण्हुसा, मातयति मन्यते वाऽसौ माता,(मिमीते)मिनोति वा पुत्रधर्मानिति माता, [पाति बिमा वा पुत्रमिति पिता, स्नेहाधिकत्वात् माता पूर्व, स्नेहेति श्रवन्ति वा तामिति स्नुषा, विभार्ति भयते वासी भार्या,161 पुनातीति पुत्रः, इयति अर्यतेऽनेनेति उरः उरसि भया औरसाः, अन्येऽपि सन्ति क्षेत्रजातादयः तत्प्रतिपेधार्थ औरसग्रहणं, 'णालं ते ममताणाए' अलं पर्याप्ती, न पर्याप्ताः त्राणादत्राणाय ते, त्रायते अनये(नेन)ति वाणं, कुतो तत् त्राणं?, 'लुप्पंतस्स सकम्मुणा आत्मानमपि तावते न त्रातुं समर्थाः, कुतस्तहि परेषां?, अथवा अविद्या उक्तास्तद्विपक्षे विद्या, सा च वैराग्यलक्षणा, तद्यथा- ननु । एवमुपलब्धा भवति तदा विरक्त इति बेयः, कथं , तदुच्यते- 'मातापिता बहुसा' आत्मदेशस्तु यदि केनचिदुच्यते- किमर्थ। बन्धुभ्यो भवान् विरक्तः, ततो चीति- माता पिता णालं ते ममं ताणाए सरणाए वा, यथैव बान्धवाः, एवं विभवा अपि, कथमात्मसंयमे प्रवृत्त इति । यतश्चैवं- एयमझु सपेहाए॥ १६३-२६५ ।। सिलोगो, एतदिति यदिदमुक्तं यथा बान्धवान || ॥१५॥ प्राणाय, सम्यक् प्रेच्या सपेहाए, पाश्यतेऽनेनेति पाशः, सम्यगिदं दर्शनं दंसणे, अथवा समिदं जस्स दसणं से भवति समिद 4-Diwasinterimiri दीप अनुक्रम [१६१ १७८] [155]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy