SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक सपुण्यमरण [१] गाथा ||१२८ १६०|| श्रीउत्तरा० वत्संलिखितात्मनः प्राणातिपातो गम्यते इत्यतो अनाघातं, इदं केषां ?, उच्यते-'संजताणं वुसीमतो' वशे येषामिन्द्रियाणि ते चूर्णी भवति बुसीम, वसंति वा साधुगुणेहि युसीमतः, अथवा चुसीमंतः ते संविग्गा, तेसिं बुसीमतां सचिग्गाणं वा स्यादिति, अन्येरि ५ अकाम- गेरुयलिंगमादिणो अणसणेण मरंति तत्प्रतिषेधार्थ भण्णति-‘ण इमंसव्वेसिं भिकावूर्ण' सिलोगो (१४६ सू०२४९) ण इति प्रतिमरणे षेधे, इममिति प्रत्यक्षभावे, सर्वेषां तावत् भिक्खुणं न भवति, शाकपरिव्राजकादीनां न भवति, भावभिक्खूण तु भवति, अगार॥१३७॥ मस्यास्तीति अगारी, अगरिणामपि सर्वेषां न भवति, ये हि लिंगमभ्युपेत्य संलखनाजापितात्मानः तेषां पंडितमरणं, न शेपाणां दृष्टीना, स्यादेतत्-कि सर्वेषां तदस्तीति निगद्यत 'नानासीलाय गारस्था' नानार्थातरत्वेन शीलयति तदिति शील-स्वभावः, अचार तिष्ट्रतीत्यागारस्था, ते हि नानाशीला, नानारुचयो- नानाच्छंदा मयंति, ये तावत् मिथ्यादृष्टयः ते काचित् मोक्षं नेवेच्छति, यथा) ९. मरुकाः, कुप्रबचनभिक्षवोऽपि केचिदभ्युदयावेच यथा तापसाः पांडुरागाश्च, येऽपि मोक्षायोस्थिता तेऽपि तमन्यथा पश्यति, केचि दारंभात केचिद्देसादिभ्यः सारंभादित्यतो णाणाशीला य गारस्था,लोकोत्तरघरत्था हि ण सब्वे सीलधणान स(च वब)सिता मरंति, रवि लोकोत्तरभिक्षवोऽपि ण सच्चे अणिदाणकरा णिस्सल्ला वा, ण वा सव्वे आसंसापयोगनिरुपहततपसो भवंति इत्यतो विसमसीला यभिक्षुणो। किंचान्यत्-'संति एगेहिं भिक्खूहि' सिलोगो (१४७ मू०२४९)संतीति विद्यते, एके नाम प्रवचनभिक्षक, नचरकादयः ते अगारत्था संजमुत्तरा, कतरति !, श्रावकाः, ते हि ज्ञानपूर्वक परिमितमेवारंभंते सघृणा, सातुरा न स्युः, इत्यतः संति एगति भिक्खूहि गारत्था संजमुचरा, उक्तंच-'देसेक्कदेसविरता समणाणं सावगा सुविहियाणं । जेसिं परपासंडा सपमपि कलन अग्बंति ॥१॥ स्वादेतत्-श्रावकसाध्वोः किमतर?, उच्यते,गारत्धेहि यसवेहिं साहुसावएहि परतिस्थिएहि व साधवः संजमुत्तरा, आहरणं, दीप अनुक्रम [१२९१६० ॥१३७१ [142]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy