SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||११५ १२७|| श्रीउत्तराजे इति निर्देशे, संस्कृता नाम संस्कृतवचना सर्वज्ञवचनदत्तदोषाः, अथवा संस्कृताभिधानरुचयः, तुच्छा णाम आसिक्खिता इति, मरणे चूर्णी प्रवदनशीलाः प्रवादिनः, ते पेज्जा प्रेम्णो भावः पेज्ज, दोषण दोषः, अनुमता अनुसृता, परज्झा परवसा रागद्दोसवसगा अजिति निक्षेपा ५ अकाम- दिया, अतो 'एते अधम्मात्ति दुगुंछमाणा 'एते इति ये ते रागदोसपरज्झा अधम्मा य ते, न मोक्षाय, अथवा जो एतेसिं भेदाच मरणे सह संसर्गः तद्दशर्नाभिरुचिर्वा एतं अधम्मोत्ति दुगुंछमाणो, उक्तं हि. 'शंकाकांक्षाजुगुप्सा' 'कंखे गुणे' णाणसणचरित्त॥१२६॥लागुणे, केच्चिर फुच्छितब्ब १, उच्यते, 'जाव सरीरभेदो' तिबेमि, भिद्यते इति भेदः जीवो वा सरीरातो सरीरं वा जीवातो || | तिमि णयाः पूर्ववत् । असंखतं सम्मत्तं । इइ असंखयाहिहाणचउत्थायणस्स चुण्णी समत्ता॥ एवं अप्पमत्तेण जाव मरणता ताब कुच्छितब्बति णाम, मरणान्तमितिकृत्वा मरणविधिरभिधातव्यत्यनेनाभिसम्बन्धेलानाध्ययनमायातं, तस्स चत्तारि अणुयोगदाराणि, सच परवेऊण णामणिप्फमो निक्खेवो अकाममरणेज्ज, ण कामं अकाम, तत्थेग कामं निक्खितव्वं 'कामाणं तु णिक्खेवो' गाहा (२०८-२२९) कामा चउबिहा- गामादिकामा 'पुब्बु दिहि' ति जहा सामन्नपुव्वए, णवरं एत्थ अभिप्पेतकामेहिं अधिकारो, अभिप्पेतं णाम इच्छाकामो, अकामो सकामो लावा जो मरणं मरति तं मरणं छन्विहं- णाममरणं ठवणा० दब. खेत्त० काल० भावमरणं, णामठवणातो गतातो, 'दब्यमरणं कुसुम्भादिएसु' गाथा (२०९-२२०) दवमरण जहा- मतं कुसम्भगमरजगं, मृतमन्नमव्यंजनं, एवमादि, खेत्तमरणं जो जीम खेते मरति जैमि वा खेत्ते मरणं वबिज्जति, कालमरणं वा (जो जमि) काले मरति जमि ॥२६॥ वा काले मरणं वन्भिज्जति, भावमरणं वाऽऽयुखयो, तं भावमरणं दुविध-ओहमरणं तब्भवमरणं च, ओघमरणं ओघः संक्षेपः। दीप अनुक्रम [११६१२८] RE अध्ययनं -४- परिसमाप्तं अत्र अध्ययन -५- “अकाममरणीय" आरभ्यते [131]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy