SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सत्राक [१] गाथा |११५ १२७|| श्रीउत्तराना सेति कोऽर्थः, विति विपर्यये, अन्यथा भाव इत्यर्थः, स गती, विविहा गती विश्रसा, तं दुविध-सादीय अणादीयं च, करणअणादीयं जहा धम्माधम्मागासाण अण्णोण्णसमाधाणंति, 'गणु करणमणादीयं च विरुद्धं भण्णती ण दोसोऽयं । अण्णोष्ण-हू निक्षेपाः * समाधाण जमिहं करणं ण णिवत्ती॥१॥ अहवा पदपच्चयादुपचारमात्रं करणं, यथा गृहमाकाशं कृतं उत्पमकमाकाश असंस्कृताः विनष्टं गृहं, गृहे उत्पन्ने विनष्टं आकाशं । इदाणिं साइयं वीससाकरणं, तं दुविह-चम्सुफासियं अचक्खुफासियं च, चक्खुफासियं ॥१०॥ लाजं चमबुसा दीसइ, तं पुण अन्मा अन्भरुक्खा एवमादि, सक्खसा जं न दीसद तं अचक्खफासितं, जहात दुपएसियाणचि परमाणुपोग्गलाणं एवमादणि जे संघातेणं भेदेण संघातमेदेण वा उप्पज्जति तं ण दीसति छउमत्थणति । पातेण अचक्खुफासितं, बादरपरिणतस्स अणंतपएसियस्स चमनुफासियं भवति, पयोगकरणं दुविध-जीवपयोगकरणं अजीव-18 पयोगकरणं च, होइ पयोगे जीवविवागो, तेण विणिम्माणे सजीब अजीव वा पयोगकरणं, तं दुविहं-मूलपयोगकरणं उत्तर|पयोगकरणं, मूलपयोगो णाम मूलं आदिरित्यनांतर, तत्थ मूले ओरालियादीणि पंच सरीराणि, पयोगकरणं नाम जो निष्फो तो निष्फज्जति, तं तेसिं चेव उरालियवेउब्धियआहारयाणं तिण्डं उत्तरकरणं, सेसाणं तत्थि, तत्थ मूलकरणं अङ्क | | अंगाणि अंगोवंगाणि उर्वगाणि य, जहा 'सीसं उरो य उयर पट्टी बाहा य दोषि उरुया त । ते अटुंगाणी पुण सेसाणि तहेवु| वंगाणि ॥१॥ होंति उवंगा अंगुलि णासा कण्णा य जहणं चेव, महदंतमंसकेसु अंगोवंगा एवमादीणि, अहवा इद उत्तरकरणं दंतस्स रागो कंणवणं नहकेसरागो, एवं ओलियविउब्वियाणि, आहारए नस्थि ताणि, इमं वा आहारगस्स गमणादी[81 इति, अहवा ओरालियस्सेवेगस्स उत्तरकरणविसेसेण ओसहेण वा पंचण्ह य इंदियाणं विणवाणं पुणो घरणा णिरुवहताण वा दीप अनुक्रम [११६१२८ CLEAR : [109]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy