SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति: [१४२-१७८/१४२-१७८], [भाष्य- १,२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] प्रमादा गाथा ॥९५ ११XII श्रीउत्तरा भावना-येनासो गर्भलालितमेव भवति, एकमंगमुक्तं, 'मित्त णातवं होइ' सिलोगो (११२ सू० १८७) मज्जति मज्जंति वा चूणों लातमिति भित्र मित्रमस्यास्तीति मित्रवान् , जातका अस्यास्तीति ज्ञातवान्, मित्ता सहवाड्डितादि, णातगता तऽम्मापिद संबद्धा असंस्कृता. वा,गूयति इति गोत्रं उच्चागोतं राजाराजामात्यो वा, वृणीते वृणोति वर्णयति वा तमिति वर्णः (तद्वान रूपवानित्यर्थः, अप्पातंकेमहा पन्नो' अप्पातको नाम अरोगा, क्षुत्पिपासाद्या हि नित्यं अनुगता एव शरीररोगाः, आमयास्तु नैबोत्पद्यन्ते, उक्तं हि-'कच्चिचना॥१०॥ रोग्यमतीव मेधा' महती प्रज्ञा यस्य स भवति महाप्रज्ञः, पंडितः इत्यर्थः, अविजातो नाम विनीतः अनुकूल इत्यर्थः, यशस्वी बलवं, एतानि दश 'भोच्चा माणुस्सते भोए' सिलोगो (११३ सू०१८८) अपडिरूने असरिसे अमेहिं अहाउय पालित्ता पुच्चाविसो-1 हिं पुण बोहिं लभेत्ता । तम्हा 'चउरंगं दुल्लभं मत्ता' सिलोगो (११४सू०१८८) मचा थातुं संजमं पडिवज्जिया तवसा धुतकम्मसे सिद्ध भवति सासते, इतिवम । नयाः पूर्ववत् , चातुरंगिज्जं सम्मत्तं ३॥ एवं चरणं दुल्लभं जाणेत्ता अप्पमातो काय वो, जहा तेसु ण परिभस्सति, तेण इमं पमादऽपमादणाम अायणमागतं, तस्स पाचचारि अणुयोगदारा जाव णामणिप्फन्ने निक्खेवे पमादऽपमादं, पमादे वर्णिते तप्पडिवक्खो अप्पमादो वार्णत एव भवति, सो 5 तापमातो चव्यिहो- 'णाम ठवणा' गाथा (१७९-१९० प्र०) तत्थ दब्बपमादो जेण भुत्तेण वा पीवेण वा पमत्तो भवति, जाणि वा अण्णाणि वत्थूणि पमादकर्तृणि णिज्जासगंधर्वआलस्यादीनि, भावप्रसादस्तु आत्मव प्रमत्तः, स च पंचधा प्रमद्यते 'मज्जं विसय कसाया' गाहा (१८०-१९० प्र०) मज्जपीतस्य हि भावप्रमत्तत्वात् न कार्याकार्यदक्षो भवति, 'कार्याकार्ये ण जानीते, बाच्यावाच्ये तथैव च। गम्यागम्येऽति(वि)मूढच, नापेयं मज्जमित्यतः ॥ १॥ तथा विषयप्रमत्तोऽपि कृत्याकृत्यानभित्रो RECESSARIES दीप अनुक्रम [९६ ॥१०॥ ११५] अध्ययनं -३- परिसमाप्तं अत्र अध्ययन -४- “असंस्कृत” आरभ्यते [107]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy