SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति : [१४२-१७८/१४२-१७८], [भाष्य- १,२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ॥९५ ११४|| श्रीउत्तरा परमाणि च तान्यंगानि, अणुत्तराणीत्यर्थः, दुक्खं लभ्यत इति तैर्दुलभानि, इहेति इहलोके, दिह्यतीति देहं देही-जीवो भवति'माणुसत्तं चूणों सुती सड्ढा संजमंमि'मनसि शेते मनुष्यः, श्रवणं श्रुतिः, कस्यासौ?, श्रुतधर्मस्य, श्रद्धानं श्रद्धा, धर्मस्यैव, विराजयत्यनेनैव वीरियं, संजमे वीरियं, संजमे योगकरणमित्यर्थः, तत्र तावत् प्रथमं मानुष्यं, तस्मिन् सति शेषांगाणि स्युरिति, तदपिचापि दुर्लभमेव, चतुरंगीया । कथं ? समावण्णाण संसारे सिलोगो (९६सू.१८१) एगतो आवण्णा समावण्णा, संसरणं संसास, संसृतिर्वा संसारः, नानार्थी भवांतरत्वे सति जायत इति, जननं जातिः, नानागोत्रास्विति हीणमज्झिमउत्तमासु, कई णाणागोत्तामु संसरति, -कम्मा नाणाविधा कडा क्रियत इति कर्म नामार्थान्तरत्वे सति तद्धीनोचरजातिनिर्वर्तकं कर्म कृत्वा पृथक पृथक् पुढो । | अथवा पुणो २ विश्वनामकप्रकार प्रजायत इति प्रजा, विश्वसा भवंतीति विस्सभति वा, कथं विस्स भविस्सति', उच्यते. 'एगता देवलोगे' सिलोगो (९७ मू०१८२) एकस्मिन् काले एकदा, दीव्यंत इति देवाः देवानां लोको देवलोकः, नारकानां लोको नारकलोका, एगता आसुरे काये,अस्पत्यसावित्यमरः असुराणामयमासुरः, चीयत इति कायः, आहितैः कर्मभिरारोपि तरित्यर्थः,आधितो वा कर्मसु,अथवा कमेभिः शुभैरशुभेदेवत्वेऽपि सति उच्चस्थानवान् भवति, अशुभैनीचैः स्थानः,एवं स्थानादि-12 सखसंविदा यथाकर्मोपगाः, अशुभैरपि आभियोग्यकिविपादिषु सर्वदेवभेदाः यथाकर्मोपगाः॥मानुष्यमपि प्राप्य ' एगता स्वत्तिओ होई' सिलोगो ( ९८ सू०१८२) वतात् त्रायत इति क्षत्रियः, चंडो' इति चण्डाला, अहवा मुद्देण बंभणीए जातो चंडालो, कसो वर्णान्तरभेदः, यथा भणेण सुद्दीए जातो णिसादोति बुच्चति, भणण सीते जातो अबट्ठति गुपति, 12॥९६ तत्थ निसाएर्ण अंबडीए जातो सो बोकसो भवति, क्षत्रियग्रहणादुत्तमजातयो गृह्यन्ते, चण्डालग्रहणात्रीचजातयः, अथवा वाग्वि-8 दीप अनुक्रम [९६ ११५] [101]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy