SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [?] गाथा ||९४...|| दीप अनुक्रम [९५...] अध्ययनं [3], मूलं [१... ] / गाथा ||९४.../९५...|| निर्युक्तिः [१४२-१७८/१४२-१७८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूर्णी चतुरंगीया ॥ ९४ ॥ । “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) -32% कर | अवयवेत्ति वा पुण्णेति वा खंडेति वा देसे पदेसा पब्बे साहा पउला पज्जवेति वा खिलेत्ति वा भावंगस्स इमाणि एगट्टियाणि 'दया य संजमो' गाहा, दयत्ति वा संजमोति वा दुर्गुछा लज्जा हलणा तितिक्खा अहिंसा विरति वा, तत्थ माणुस्सं पढमं अंग, तं च दुल्लभं, कथं १- 'माणुस्स खेत जाती' गाथा ( १५८-१४५ ) तत्थ माणुसतं दुल्लभं इमेहिं दसहिं हि परुविज्जति, तं०- 'चोल्लग पासग' गाहा ( १५९-१४५ ) एसा गाहा जहा सामाइए, एवं आयरियं खतंपि आयरिया जाति कुलं रूवंति आरोग्गं आउगं बुद्धि सवणं धम्मस्स कहणं पियसड्डा संजमो तमि य असढकरणं, तं एताणि लोगदुल्लभगाणि, अथवा अन्नपरिवाडीए गाथा, चत्तारि अंगाणि दुल्लभाणि 'इंदियलद्धी णिअत्तणा य' गाथा, भावओ इंदियाणि, लभित्तावि कोइ अणिव्वत्तिएहिं चैव मरति, णिव्यत्तेपि केईण सव्वपज्जतीहिं पज्जयतं, पज्जतसुंपि पुणरवि उवघातो भवंति कुंटादिभिः अहवा णिव्वारीज्जमाणाणि उवहम्मन्ति वी (थि) बाहुगअबाहुगजातंच खुज्जादिसु, सध्धनिव्वत्तीयवि खेमं दुल्लभं खमो घातं विभवं सुभिक्ख दुल्लभ, अथवा घातं विभवो, आरोग्गं विरोगता, सड्डा- धम्मसद्धा, गहणेत्ति गाहको उपयोगी, अट्ठेति संजमो अड्डे, अथवा इमेहिं दुल्लभं 'आलस्स' गाहा (१६०-१५१) आलस्सेण साधूणं पासे न अल्लीयति, अहवा णिच्चत्तमपत्तो, मोहाभिभूतो इमपि काय नत्थचि सुणे न अहवा अवज्ञा किं एते जाणंतगा हिंडति ?, अथवा थंभेणं थो ण किंचि पुच्छति, अहवा अडविहस्स मदस्स अन्नयरथंभेण अहवा दण चैव पव्वइए कोहो उप्पज्जति, पमादेण पंचविहस्स पमादस्स अन्नतरेण, अहवा किविणत्ता मा एतेसिं किंचि दायचं होहिति तेण ण अल्लियति भए वा एते णरगतिरियाणि दायंति अलाहि तो एतेहिं सएहिं, अण्णाणेण वा कुप्पदेहिं मोहिओ इमंभि से ण चैव धम्मसन्ना उप्पज्जर, अहवा वक्खेबो अप्पणी निच्चमेव आउलो, कोउहल्लेण गडपच्छादिसु [99] 196-196% आलस्यादयो धर्मविप्राः ॥ ९४ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy