SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) (४२) । | चूलिका [१], उद्देशक - मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति : [३६१-३६९/३५९-३६७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] श्रीदशवकालिक aa चूर्ण.. --- गाथा ||४८२ रतिवाक्ये ॥३६॥ ----- ४९९|| %ERIEW4 काऊण रायामच्चादीनामवि वंदणारिहो होऊण सीलपरिक्खलणाणतरं पच्छा सीलगुणरहित इतिकाऊग अवंदिओ (मो) सफारस स्थानम्माणरहिओ 'देवया व युआ ठाणा' देवता इति पुरंदरं गांजूण अण्णो देवविससो, सट्ठाणाओ परिवडतो माणुसं महादुक्खम MEERHश्लोकाः णुभवइ, वासद्दो उवमाणरथस्स इवसहस्स अत्थे, जहा सा देवता ठाणाओ चुया एवमेव सो संजमावसप्पणातो अणं तर पच्छा मणसा सब्यो तप्पइ परितप्पइ ।। किंच-'जया अ पूइमो होइ०॥४८५|| सिलोगो, जयासदो चसद्दो य पुब्वभाणिया, 'पूइभो' पूषणारिहो सीलमंतोत्तिकाऊण रायादीण पुज्जो होऊण ओहावणाओ अणंतर सीलसुभा(ओ)तिकाऊग अपूइमो भवइ अ, तहा व. अपूहमो पूयणसहलासिओ तस्सऽभावे 'राया व रज्जपन्भट्टो' राया इय राया, जहा कोई मंडलियो महामंडलियो वा सबभूमि पस्थिवत्तणं पाविऊण पुणो अपुण्णोदयमणुभवमाणो केणावि कारणेण रज्जाओ अच्चत्य पभट्ठो परितप्पद तहा य सो पूयणिओ अपुज्जत्तमुवगओ समणधम्मपरिभट्ठो पच्छा तप्पइ ।। 'जया अ माणिमो होइ.' ॥४८६॥ सिलोगो, जदा इति सहो चसहो । |य पुर्व व वणियबा, 'माणिमो' माणजोगो माणणीओ, माणिमो जहा सीलप्पसाएण मझ्यामवि माणणीओ होऊण ओधाइओ18 | अतहाभूओ पच्छा असन्माननीयभावाधिगमात्, 'सिडिब्ब कब्बडे छूढो रायकुललद्धसंमाणो समाथिद्धचिट्ठणो वणिगममहतरा । सेही, वाडवोपमकूडसखिसम्भावियदुक्खछलम्बबहारतं कब्बई, जहा सिट्ठी मि छटो विभयहरणाइससिओ परितप्पद, अहया कब्बडं कुनगरं, जत्थ जलस्थलसमुभवविचित्तभंडविणियोगो णस्थि, तंमि बसियब, रायकुलनियोगेण छटो कयविक्याभावे विभवोपयोगपरिहीणो, जहा सो तहा साधू धम्मीहि बंदणदाणेहिं पुब्धि माणितो धम्मपरिग्भट्ठो माणणाभावे स पच्छा[ ३६०॥ परितप्पद, अंजलिपग्गहसिरिकंपासणप्पदाणादिजोगं बंदणं, वत्थपचादीणा य पयाणगुवजोग पूषणं, बंदणपूयणाणं अह -10- दीप अनुक्रम [५०६५२४] % ॐ. [365]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy