SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रां [...] गाथा ||४६१ ४८१|| दीप अनुक्रम [४८५ ५०५ ] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णिः) अध्ययनं [१०], उद्देशक [-], मूलं [ ५...] / गाथा: [४६१ - ४८१ / ४८५- ५०५ ], निर्युक्ति: [ ३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: कपायवमनं ॥ ३४९ ॥ लसविहस्सवि वणप्फइकाइयस्स गहणं कयं तं हरियं न सयं छिंदेज्जा न परेण छिंदावेज्जा, 'एगग्गहणे गहणं तज्जातीयाणं' ति- मैं वधविरतिः काउं छिन्दतंपि अण्णं न समनुजाणेज्जा विवज्जयंतोत्ति, सचित्तम्गहणेण सव्वस्स पत्तेयसाहारणस्स सभेदस्स वणफइकाय स गहणं कर्म तं सचित्तं नो आहारेज्जा, एताणि हरितछेदणादीणि जो न कुच्चइ सो भिक्खु भवति । इदाणिं बीयग्गतसाण परिहारो भण्णइ - 'वहणं तसधावराण होइ०' || ४६४ ।। वृत्तं, 'वहणं' णाम मारणं तं तसथावराणं पुढवितणकटुणिस्लि भिक्षु अयाण भवतित्तिकारण तम्हा उद्देसियन जेज्जा, तहा सयमवि श्रोदणादी नो पएज्जा णो वा पयावेज्जा, 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं पर्यंतमवि अण्णं न समणुजाणेज्जा । 'रोइअ नायपुत्तवयणे० ' ॥ ४६५॥ वृतं णायपुचस्स भगवओ बद्धमाणसामिस्स वयणं गोविऊण अत्तसमं पुढविवादी माणेज्जा छप्पि काए, अत्तसमे णाम जहा मम अप्पियं दुक्खं तहा छवि कायाति णाऊण ते कहं हिंसामित्ति, एवं अत्तसमे छप्पि काए मण्णेज्जा, पंच चेह पाणवहवेरमणादीणि महन्वयाणि फासेज्जा आसेविज्जा 'पंचा सवसंवरे' नाम पंचिदियसंबुडे, जहा 'सद्देसु य मध्यपावसु, सोयविसयं उबगएसु । तुट्ठेण व रुट्ठेण व समषेण सया न होयवं ।। १ ।।' एवं सब्वेसु भाणियब्वं, सो य एवं गुणजुतो भवति, एते ताव मूलगुणा भणिया * इदाणि उत्तरगुणा भष्णति, तंजहा - 'चत्तारि वमे सया कसाए०' || ४६६ ॥ वृत्तं चत्तारि कोहादिकसाया सया वमेज्जा, तत्थ मणं छडणं भण्णइ, तहा 'धुवजोगी इविज्ज' धुवजोगी नाम जो खणलवमुडुतं पढिबुज्झमाणादिगुणजुत्तो सो धुवजोगी भवद्द, अहवा जे पडिलहणादि संजमजोगा तेसु धुवजोगी भवेज्जा, ण ते अण्णदा कुज्जा अण्णदा न कुज्जा, अहवा मणवयणकायए जोगे जुजमाणो आउत्तो जुजेज्जा, अहवा बुद्धाण वयणं दुवालसँगं तंमि धुवजोगी भवेज्जा, सुअवउत्तो सव्यकालं भवेज्जत्ति, धुवगहणेण श्रीदशबैकालिक चूर्णे १० [346] ॥३४१॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy