SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||४१६ ४३८|| दीप अनुक्रम [४३२ ४५५] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा: [ ४१६-४३८ / ४३२-४५५ ], निर्युक्ति: [ ३२९ / ३२७...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] "दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: ९ सिलोगो, इमस्स जिणपणीयस्स संधुयस्स भगवओ धम्मस्स विणओ 'मूलं, परमो से मुक्बो' परमो णाम तस्स विषयमूलस्स मोक्खोति वा फलति वा, कहं १, जहा दुमस्स फलं, तस्स कालंतर विपक्स्स जो रसो सो परमा, अपरमाणि उ खंधो साहा पत्तपुप्फफलाणिति, एवं धम्मस्स परमो मोक्खो, अपरमाणि उ देवलोग मुकुल पच्चायायादीनि खीरा सवमधुयासवादी ि * कथं च सो विषयो कायथ्यो ?, जेण विणण किचि पावति, 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं जसमवि पावड़, विनयाध्य.) आह- कित्तिजसाण को पतिविसेसो ?, आयरिओ आह- किती अविसेसिया, जहा अमुगनामधेयो साधू विणीओत्ति, जसो विसेसिओति, जहा अमुगं विषयं अनुगो साधू कुब्बइति, तहा दुवालसंग सिग्धं पावइ, सिग्धं नाम सलाहणिज्जं, सलाहणिज्जो ||३०९|| वा जेण सुरण भवइ तं मुयं सिग्धं भण्णति, जहा अहो बहुस्सुओ ण एतस्स किंचि अविहितंति, एवमादि, निस्सेसं अभिगच्छतीति, इदाणिं णीसेसा अविणीयस्स दोसा भन्नंति, बरं ते दोसा णाऊण तेसु उब्वेगं गच्छंतोति, लोगेऽवि दि-पुत्रं आतुरस्य अपत्थाहारो निवारिज्जह, दोसा य से कहिज्जेति ते तेर्सि दोसाणं उब्विज्जमाणो परिहरतोत्ति, ते य अविणीयदोसा हमे, जहा'जे अ चंडे० ' ॥ ४१८ ।। सिलोगो, जेत्ति अणिदिट्ठस्स गहणं, चकारो पादपूरणे, चंडो रोसणो भण्णइ, जहा इमं एवं करेहि, इमं मा एवं करेहित्ति भणिओ रूसइ, मिगभूतो मिगो, जहा मिगो णिबुद्धी तहा सोऽवि हितोवएसं ण पुच्छत्तिकाऊण मिग इव दडब्बों, थद्धो नाग अहिं जातिमदादीहिं मट्ठाणेहिं मत्तो विनयं न पडिवज्जह 'दुव्बाई' दुड्डा वाया जस्स सो दुब्बायी, अकारणे साहवो कडुगफरुसाणि ण भणति, 'णियडी' नाम माइलो, जाणमाणोऽवि अप्पणी अवराहं पडिचोइओ भगइ ण मए णायें जहा एयं न कायन्वंति, गिलाणमाइयाओ नियडीओ पउंजड़, अहियं विणयं भंसेति, 'सदो' नाम सिढिलो संजमाइसु श्री दशवैकालिक पण [314] १२ उद्देशकः ॥ ३०९ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy