SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३९९ ४१५|| श्रीदश- धातुः, "हेतुमति चे' ति (पा. ३-१-२६) विच् प्रत्ययः, अनुबन्धलोपः, अतो णितीति वृद्धिः, इकारस्य ऐकारः धातु वैकालिका एचोऽयवायाव' इति (पा.६.१-७८ ) आय आदेशः परगमनं मायि, इदानीं ' सनायन्ता धातव' इति (पा. ३-१-३२) चूर्णी धातुसंज्ञा खथधिकारे 'ण्यासश्रन्थो युचि प्राप्ते (पा. ३-३-१०७) भिदादि (पा. ३-३.१०४) पाठात् अङ् प्रत्ययो निपा-10 स्यते कारलोप: रनिटी' ति (पा. ६-४-५१) णेर्लोपः परगमनं माय 'अजायतष्टापि' ति (पा. ४-१-४) टाप चिनयाध्य. प्रत्ययः, अनुबन्धलोपः, 'अकः सवर्णे दीर्घत्वं ' माया, मयगहणेण मायागहणं, मयकारहस्सनं बंधाणुलोमकर्य, तीए मायाए गुरूणं विणए ण यहाइ, मा अभट्ठाणं कायव्यं भविस्सइत्ति भण्णाइ-कडी मे दुक्खड़, मूल सीस वा एवमादि, 'मद हर्ष' धातुः ॥३०॥ अस्य धातोः प्रपूर्वस्य 'अकर्तरि च कारके संज्ञाया' मिति (पा. ३-३-१९) घञ्प्रत्ययः, अनुबन्धलोपः, 'अत उपधाया (पा. १-२-११६) इति वृद्धिः, आकारस, प्रमाद्यति तमिति प्रमादः, एवमवस्थिते स्तम्भवमेयं प्रमादाद, प्रमादग्रहणेण णिहावि| कहादिपमादडाणा गहिया, जो एतेहिं कारणेहिं गुरूणं आयरिअउवज्झायाईणं सगासे, 'णीय प्रापणे' धातुः, अस्य धातोः 'विपूर्वस्य पचादेरचिति इवणान्तधातोः अच् प्रत्ययः, अनुबन्धलोपः, 'सार्वधातुकार्धधातुकयो' रिति (पा. ७-३-८४ ) अस्य गुणः, इकारस्य एकारो गुणः 'एचोऽयवायाव ' इति (पा. ६-१-१८) अय आदेशः परगमनं विनयः, विणये दुविहे-गह| णविणए आसेवणाविणये, नकारो निपातः, प्रतिषेधे वर्तते, ष्ठा गतिनिवृत्ती धात्वादेः पस्स ' इति (पा. ६.१.६४) सकारः, R३०१॥ निमित्ताभावे नैमित्तिकस्याप्यभावः इति तकारस्प थकारः, स्था अस्य धातोः 'वर्तमाने लटि' ति (पा. ३-२-१२३) लट् | दिप्रत्ययः, अनुबन्धलोपः, अंगस्पेत्यधिकृत्य' पाघ्रामास्थाम्नादाण्दृश्यर्तिसतिंसदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यच्छेधी दीप अनुक्रम [४१५४३१] ELE+ [306]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy