SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत वृत्यादि सूत्रांक [१५...] गाथा ||३३५ ३९८|| श्रीदश- भुजेज्जा, 'एगग्गहणे गहणं तज्जतीयाण'मितिकाउं सेसावि अफासुएसु दोसा गहिया। किंच-'संनिहिं च न कुन्विज्जा वैकालिका ॥३५८ ।। सिलोगो, समिहिज्जताति सविधी-गुलधयतिल्लादीणं दब्बाणं परिवासणंति, अणुसहो थोवत्थे वट्टह, तं थोषमवि णो चूर्णी. परिवसेज्जा, किमंग पुण बहुयति', मुद्दाजीची जहा पढमाए पिंडेसणाए, असंबद्ध णाम जहा पुक्खरपत्रं तोएणं न संबज्झाइ आचार एवं गिहीहि समं असंबद्रेण भवियव्वंति, 'जगनिनिस्सिए' णाम तत्थ पत्ताणि लभिस्सामोत्तिकाऊण गिहत्थाण णिस्साए प्रणिधीर | विहरेज्जा, न तेहि सम कुंटलाई करेज्जा । किंच- 'लूहवित्ती मुसंतुढे ॥ ३५९ ॥ सिलोगो, तत्थ लूई चउबिह, तंजहा॥२८॥ शणामठवणादब्ब०भावलूहंति, णामठवणाओ गयाओ, दब्बलूह निप्फावकोद्दवादी, भावलूहं कलई अब्भक्खाणमादि, एत्थ पुण| दव्वलूहेण अधिगारो, सेसा उच्चारियसरिसत्तिकाउण परूपिया, ते णिफावकोदवातिलहदबे वित्ती जस्स सो लूहवित्ती भण्णइ, णिच्च साहुणा लूहवित्तिणा भवियध्वं, सुसंतुट्ठो णाम जो जेण वा तेण वा आहारिएण संतोस गच्छह सो सुसंतुट्ठी भण्णइ, सब्बकालं संतुट्ठो भवेज्जा, न दीणमणसोत्ति, भणियं बेहं- 'जं च तं च आसिया' गाहा, तहा अप्पिच्छोवि होज्जा, अप्पिच्छो णाम जो जस्स आहारो ताओ आहारपमाणाओ ऊणमाहारेमाणो अप्पिच्छो भवति, सुभगे नाम अप्पिच्छित्तणेण सुभगो भवइ, सिया नाम भविज्जति दुतं भवति, तहा 'आसुरत्तमांव न गच्छिज्जा' तत्थ आसुरो कोहो भण्णइ, तस्स आसुरस भावा आसुरत, तमासुर साहूहि गिहीहिं वा आसाइओ न गच्छेज्जा, 'मुच्चा णं जिणसासणं' ति, जिणस्स सासणं जिणसासणं, तमि जिणसासणे कोहविकार सोऊण, जहा"चाहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति, तं०-कोहसीलयाए तहा माणा जावज मए एस पुरिसे अन्नाणी मिच्छादिट्ठी अकोसवधरई वा तंण मम एस किंचि अवरज्झति, किन्तु मम एयाणि वेदणिज्जाणि कम्माणि अवरज्झंतित्ति दीप अनुक्रम [३५१४१४] GADAKCE LEDGE २८२॥ [287]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy