SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥२७८ ३३४|| दीप अनुक्रम [२९४ 340] "दशवैकालिक" - मूलसूत्र-3 (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [७], उद्देशक [-] मूलं [१५] / गाथा: [ २७८-३३४/२९४-३५०] निर्युक्तिः [ २७१-२९३ / २६९-२९२], आष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदशवैकालिक चूण ॥२४६॥ - 4 विवि अणे गप्पगारं वज्जए विवज्जएत्ति इयाणि मोसरक्खणनिमित्तं इमे भण्णह-' वितर्हपि तहा मुसिं० ॥ २८२ ॥ सिलोगो, वितहं नाम जं वस्थं न तेण सभावेण अस्थि तं वित भण्ण, मुत्ती सरीरं मण्णइ तत्थ पुरिसं इत्थिमेवत्थियं इरिथ वा पुरिसनेवत्थियं दण जो भासह-हमा इत्थिया गायति णच्च वाएह गच्छद, हमो वा पुरिसो गाय गच्चह वाएति गच्छति, अविसदो संभावणे, किं संभावयति ?, जहा पुरिसं जो जुवाणं बुवत्थं भइ इत्थि वा जोब्वणत्थं वुडनेवत्थियं बुद्धिर्त भइ सोवि वितहा ती भण्ण, एवं संभावयति, 'तम्हा सो पुट्ठो पावेणं' ति, तम्हा वितहमुतिभासणाओ सो भासओ पुण्यामेव पुडो, पच्छा ताणि अक्खराणि उच्चारिषाणित्ति, जइ ताव सो पत्तभावमवि भासमाणो पावेण पुडो, किं पुण जो जीवोबधाइयं मुसं वदेति, मुसावायवज्जणाहिगारे इमे भण्णइ 'तम्हा गच्छामो० ॥ १८३ ॥ सिलोगो, जम्हा बेसविरुद्धमवि आलवंतस्स दोसो भवइ तम्हा साहुणा ण एगंतेण एवं भासियव्यं, जहा 'गच्छामो वक्खामो' त्ति, 'निज्मतु (चमच ) जो गुरुमु य बहुबयणम विरुद्ध ' ति, अवा न एगस्स साहुगो निकारणे कप्पद गंतु ते वयणं उपात्तमिति, तस्थ गच्छामो नाम जहा अहं अण्णं अमुकं गामं अवसरसं गमिस्सामि एवमादि, वक्खामो नाम जहा कल्ले अनुगं वयणं भणीहामि मग्गीहामो वा, एवमादि, अमुगं वा कज्जं एवं भविस्सर, ' अहं वाणं करिस्सामि नाम जहा कोइ किंचि तारिसं करेति सो न एवं बतब्धो, जहा-अच्छाहि तुम कल्ले हुने वा करिस्सामित्ति, जहा संथारगं बज्झमाणं पासित्ता कोइ भणेज्जा-किं संथारगं वावि (बज्झसि) अहमेयं कल्ले मुडुचे वा बंधी, एवं लोगं ते करिस्सामि, वेयावच्चं ते करिस्सामि, एवमादि, एसो वा णं करिस्सइ ' णाम जहा कोथि किंचि तारिसं करेह तं करें अण्णो भणिज्जा-मा एयं तुमं करेह, एसो अनुगो कहे करिस्सतीति एयाणि ण भाणितव्याणि किं कारणं ?, + [251] भाषाधिकारः ॥२४६ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy