SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: A प्रत सूत्रांक [१-१५] गाथा ||३२ ५९|| श्रीदश- आसवाणं निरोहो भण्णइ, देससंबराओ सव्वसंवरो उकिट्ठो, तेण सम्बसंवरेण संपुण्णं चरित्तधम्म फासेइ, अणुत्तरं नाम न ताओं सदतेलभ धम्माओ अण्णो उत्तरोत्तरो अस्थि, सीसो आह-णणु जो उकिट्ठो सो चेव अणुचरो?, अयरिओ भणइ--उकिट्ठगहणं देसविरइपडि-1 सुलभते चूर्णी सेहणत्थं कयं, अणुत्तरगहणं एसेव एको जिणप्पणीओ धम्मो अणुत्तरोण परवादिमताणिति, जदा संवरमुकिई, धम्म फासे अणुत्तरं। तदा धुणइ कम्मरयं, अबोहिकलुसंकर्ड (५१-१५८) तदा सम्बन्धगं नाणं, सणं चाभिगच्छद (५२-१५८) ॥१६॥ सब्वत्थ गच्छत्तीति सम्वत्थग त केबलनाणं दरिसणं च, यदा य सव्वत्थगाणि नाणदरिसणाणि भवति तदा लोगमलोगं च दोषि एते वियाणइ, यदा लोग अलोगं च दोवि एए वियाणइ तदा जोगे निरुभिऊण सेलेसि पडिवज्जइ, भवधारणिज्जकम्मक्खयहाए, जदा जोगे निकभिऊण सेलसिं पडिवज्जति तदा भवधाराणिज्जाणि कम्माणि खबेउं सिद्धिं गच्छद, कह ?, जेण सो नीरओ, नीरओ नाम अबगतरओ नीरओ, जया य खांणकम्मंसो सिद्धिं गच्छद तदा लोगमुद्धे ठिओ सिद्धो भवति सासयोति, जाव य ण परि ग्वाति ताव अकुच्छियं देवलोगफलं मुकुलुप्पत्तिं च पावतित्ति, छजीवनिकाए छट्ठो अधिगारो धम्मफलं। PL इयाणि एतं धम्मफलं जहा दुल्लहं सुलहं च भवइ तहा भणामि, तत्थ दुखहं जहा 'सुहसातगस्स समणस्स, सायाउलगस्स निगामसायरस । उच्छोलणापहोतिस्स, दुलहा सोग्गती तारिसगस्स (५४-१५९) सात मुई भण्णइ,18 टैि सुई सायतीति सुहसाययो, सायति णाम पत्थयतिनि, जो समणो होऊण सुहं कामयति सो सुइसायतो भण्णइ, सायाउलो नाम ॥१६॥ तेण सातण आकुलीकओ, कह सुहीहोज्जामित्ति ? सायाउलो, सीसो आइ-मुहसायगसायाउलाण को पतिविसेसो, आयरिओ आह-सुहसायगहणेण अप्पत्तस्स मुहस्स जा पत्थणा सा गहिया, सायाउलग्गहणेण पत्ते य साते जो पडिधो तस्स गहणं कर्य, * SSAUCEOPLECTROctoCa दीप अनुक्रम [३२-७५] [168]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy