________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३१], मूलं [गाथा २८-५९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
पूतिदोषाः
प्रत सूत्रांक
श्रीमत्रकतागचूर्णिः ॥४९॥
||२८
दीप अनुक्रम [२८
व्यपरोपणं प्राणातिपातः, अत्र भङ्गायत्वारः जीवो जीवसष्णा य, प्रथमे भङ्गे बंधः,त्रिष्वबन्धः, अथवा सपश्च भवति १ सवसंत्रा वार| संचित्य संचित्य जीविताद् व्यपरोपणं४, चतुसु पदेसु सोलस भंगा, पढमे बंधो सेसेसु अबंधो, अथवा जाणं कारणऽणाउर्टि सिलोगो॥५२॥ जानानः सचं यदि कायेण णाउट्टति, काउट्टणं नाम जिघांसिका उत्थाणं हत्थपदादिव्यापारो, स एवमणाउमाणो जइवि हिंसति तहावि अबंधगो, अबुहो जंच हिंसतित्ति माता प्रसुप्ता पुत्र मारयति, स्तनेन मुखमावृत्यान्यतरेण वा गात्रेण, अथवा स एव अबुहोवालको यदा पिपीलिकादीन् सचान् घातयति, मातापितरौ किंचिदवचनं ब्रवीति, न चास्य कम्मोपचयो भवति, यद्यपि
च कश्चिद्भवति स तद्यथाऽस्माकमीर्यापथं तथा पुट्ठो वेदेति, परं पुट्ठो णाम स्पृष्टमात्र एव तं कर्म वेदति, मुंचतीत्यर्थः, अव्यक्तं | नाम यक्ष्म तंतुबंधनवत् शीघ्रमेव छिद्यते, सह अवयेन सावा, अथवा जानंतित्ति षडमिज्ञस्य बुद्धस्य हिंसतोऽपि यत् बध्यते, कारण ण आउट्टतित्ति स्वमान्ते घातयन्नपि सर्च न कायेन आउद्दति, न समारभते इत्यर्थः, अहो नाम अल्पबुद्धीन्द्रियो बाला, सो हिंसादिकर्मसु वर्तमानोऽपि अबंधक एव, अथवा अवुद्धी बाल: अज्ञश्च पथि वर्त्तते, न च पथ्युपयुक्तः, असावपि अबुध्यमानो यानि सचानि व्यापादयति, नानयोः पापोचयो भवति, पुट्ठो वेदेति परं, एतानि चउरो वर्जयित्वा योऽन्यः स स्पृष्टः कर्मणा भवति, वध्येत इत्यर्थः, णियमा वेदयति, चतुर्यो चन्धहेतुभ्यः परत इत्यर्थः, तश्याव्यक्तं सावा, अमूर्तमित्यर्थः, अथवा व्यक्तं तेषां त्रिकोटीशुद्धं मांसमपि भक्ष्यं अन्यथा त्वभक्ष्यमित्यतो व्यक्तं स्यात् , कथं पापं बध्यते ?, उच्यते-संतिमे तयो आदाणा०सिलोगो ।।५३।। संतीति विद्यते, आदानं प्रसूतिराश्रयो वा यैः क्रियते पाप कर्म, तं च अभिकम्माय पेसाया, अभिमुखं क्रम्य अभिक्रम्य स्वयं घातयत्वेत्यर्थः, प्रेष्यनाम अन्य कारयित्वा, हतं हन्यमानं वा मनसाऽनुजानंति । एते तुततो आदाना सिलोगो ॥५४॥
॥१९॥
[53]