SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५८० ६०६|| दीप अनुक्रम [५८० ६०६] श्रीसूत्रकृ ताङ्गचूर्णिः ॥२८७॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], निर्युक्तिः [ १२७-१३१], मूलं [गाथा ५८०-६०६ ] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: विश्रामणं, चशब्दात्कपायकथामद्यप्रमादा अपि गृह्यन्ते, कथं कथमपीति किमहं पञ्वजंण णित्थरेज ? समाधिमरणं णलभेला ?, अथवा कथं कथमिति सम्यक अनुचीर्णस्यास्य कि फलमस्ति नास्तीति एवं वितिगिच्छां तरे, न कुर्यादित्यर्थः, धर्मकथां वा कथयन् वितिगिंछामध्यणो तरेज, 'तमेव सचं निस्संकं जं जिणेहिं पवेदितं ।' अण्णेसिं च तहा कहेज जहा वितिगिछा ण भवति, उत्तर शिक्षाधिकारे तु (नु )वर्तमाने 'जे ठाणओ सगणासणे य' वृत्तं ॥ ५८४॥ स्थानेन साधु भवति पडिलेद्दित्ता पमजित्ता, जहा ठाणसत्तिक्कए, सयणे सुबंतो साधू साधुरेव भवति, स जागो सुत्रति जहा ओह णिज्जुत्तीए, आसणे निसीयंतो पडिलेहणादि करेति, पीढगादि वा जहिं काले आमणं गेण्तन्वं जहा परिभुंजियन्नं, पलियंकादीओ य पंच गिसिजाओ आचरंतो साधुरेव न भवति, | परमेरियासमितिवान् साधुरेव भवति, समितीसु अ गुत्तीसु अ समिती इरियासमिती मुक्का सेमाओ, गुत्तीओवि कायगुत्तिं मोत्तुं, ठाणमयणासणगहणेणं कायगुत्तीरुक्ता, आगना प्रज्ञा यस्य स भवति आगतत्रजः, समिती गुप्तिथ आसेविते विया| गतिति, स एवं समितात्मा गुप्तथ यदा वा करोति धम्मं तदा सुखं प्रज्ञापयति, पुढो विस्तरशः कथयति, तस्य हि उद्यममानस्थ ग्राह्यं वचो भवति, विसुद्धं भवति, स्थानादिषु वा यो हि चिरं स्खलतीत्यर्थः तं पुढो वदेजा पतिचोदिज्ज स्वयं यथा ते हि सुखं परिचारयंति, अथवा पुढोति परस्परं चोदयंति, न गौरवेन, ममैते वश्या अभियोज्या वा, सो पुण चोदंतो दुविधो समानत्रयोऽममानवयो य, सर्वस्यापि पोढव्यमिति, तद्यथा- 'डहरेण० ' वृत्तं || ५८६ ।। डहरो जन्मपर्यायाभ्यां बुडो वयसा, अनुशासितः क्वचित् चुकस्खलिते पडिचोदितः रायणिए आयरिओ परियारण वा पव्यत्तगाईण वा पंचानामन्यतमेन समवयोपरियारण वयमा वा एवमादीनां वचनं सम्मं तगं थिरतो वेदेति चोदनावचनं, थिरं नाम जं अपुणकारयाए अच्भुङ्केति, न नाभिगच्छति, न गति न, [291] fat and anti निद्राप्रमाद वर्जन ॥२८७॥ -
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy