SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक [-], नियुक्ति: [१२२-१२६], मूलं [गाथा ५५७-५७९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीमत्रकताजचूर्णिः जगदर्थभाषितादि सूत्रांक ॥२७६।। ||५५७ ५७९|| दीप अनुक्रम यत् जातिवाद वा काणकुंटादिवाद वा फुडताणि वा, जगट्ठभासी य, पठ्यते च-येन तेन प्रकारेणात्मा जयमिच्छति, विउसितं या पुणो, विसेसेण उस वितं विउसितं, खामितमित्यर्थः, तं सपर्ख परपक्खं वा क्षामयित्वा पुनरुदीरयति। अंधे व से दंडपहं गहाय, दंडपहे णाम एकपहए, महापथ इत्यर्थः, तमन्ध उद्देसतो गृहीत्वा गायां धृष्य विपमे कूपे वा पतति, पापाणकंटकाअग्न्यहिश्वापदेभ्यो वा दोषमयामोति, अविउसितो णाम अधिनपाहुडो दंडगत्थाणीयं केवलमेव लिङ्गं गृहीत्वा गायां धृष्टे विषमे कूपे वा पतति पाषाणादिचिखिल्लादिसुवा, उत्तरगुणेसु मूलगुणेसु वा विसुद्धिमयाणतो कुर्वन् भावान्ध एव लभ्यते, घासति सारीरमाणरोहिं दुक्खेहिंति, सीसगुणदोसाहिगारे अनुवर्तमाने तदोषदर्शनार्थ-'जे विग्गहीए (अन्नायभासी) वृत्तं ॥५६२।। विग्रहो णाम कलहः, विग्रहशीलो विग्रहिका, यद्यपि प्रत्युपेक्षणादिमेरां नालुपालयंति,नात्याभाषी अत्याभापी गुर्वधिसेवी प्रतिकूलभाषी नमो समो भवति, समो नाम मध्यस्थः, न रक्तो न द्विष्टः, झंझाणाम कलहः, प्राप्तः, अथवा नासौ समो भवति झंझाप्राप्तस्तु गृहिमिः समो भवति जेन तेनैवंविधेन न भाव्य शिष्येण, पुनरपि पठ्यते च 'जे कोहणे होति उणायभासी' एवं समे भवति, तेननैवविघेन न माव्यं शिष्येण, अझंझापचे, किंच-ओवायकारी य, यशोद्दिष्टदोषरहितः ओवातकारी, चशब्दो यत्र दोपनिवृत्तये द्रष्टव्यः, उवातो णाम आचार्यादिनिर्देशः तद् वाच्यं कुरु मा चैवं कुरु, तत्थ गच्छतेति बा, अधया सूत्रोपदेशः उपवायः, हीः लजा संयम इत्यनान्तरं, श्रीमान् संयमवानित्यर्थः, लजते च आचार्यादीनां अनाचारं कुर्वन् लोगतच, पगंतदिट्टी य एगंततदिट्ठी नाम सम्मदिहि असहायी अमायरूपी नाम न छमतः धर्म गुर्वादीधोपचरति । 'से पेसले' वृतं ॥५३॥ पेसलो नाम पेसलवाक्यः, अथवा विनयादिभिः शिष्यो गुणैः प्रीतिमुत्पादयति पेशला, सुहुमो णाम सुहुमं भापते अबई च अविघुष्टं नौचैः [५५७५७९] ratis २७६॥ [280]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy