________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [-], नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीपत्रक वाङ्गचूर्णिः ॥१८७॥
श्रीमहावीर| गुणस्तुतिः
सूत्रांक ||३५२३८०||
दीप अनुक्रम [३५२३८०]
HCHANGrammar
| आहारादीनां भावे क्रोधादीनां, कर्म वा सनिधिः, यत्साम्परायिक बनातीत्यर्थः, तरित्ता समुई व महाभवोघं यथा तीत्वा | समुद्रं कश्चिनिर्भयो भवति एवं स भगवान् कर्मसमुद्रमिति, अभयं करोतीति अभयङ्करः, केषां ?, सचानां, विराजयति विदाल| यतीति वा वीरः, अणंतचक्षुरिति अनन्तदर्शनवान् , 'कोहं च माणं च तहेव माय'वृत्तं ॥३७७|| आध्यात्मिका होते दोषाः, बाह्या गृहादयः, एतानि वन्ता अरहा महेसी एते जे उद्दिट्ठा, वन्ता णाम उज्झित्वा क्षपयित्वेत्यर्थः, अर्हतीत्यर्हा, महांश्चासौ | रिपिः, न स्वयं पापं हिंसादि संपरायिकं वा करोति कारयति इति । किंच 'किरियाकिरियं वेणइगाणुवातं' वृत्तं ॥३७८॥ | एतेपां वादिनामुपरिष्टात्कांश्चिद्विशेषान् वक्ष्यामः, दुवालसंगं गणिपिडगं वादो सेसाणि तिण्णि तिसिट्ठाणि अणुवादो, थोत्र वा अणु|| वादो, से सबवाद इति वेदइत्ता स इति स भगवान्, सर्वे वादाः सर्ववादा, इहासिँल्लोके, वेदयित्वा ज्ञात्वेत्यर्थः, उवहिते
सम्मस(संजम)दीहरायं उपस्थितो मोक्षाय सम्यगुपस्थितः, न तु यथाऽन्ये, उक्तं हि-'यथा परे सं(पा)कथिका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः। शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोपास्त्वयि ते न संति ॥ १॥ दीहरात णाम जावजीवाए, 'से वारिया इत्थि सराइभत्तं' वृत्तं ॥३७९॥ वारिया णाम वारयित्वा, प्रतिषेध्यते च, इत्थिग्रहणे तु मैथुनं गृह्यते, सराइभचेति वारयित्वेति वर्तते, एतच्चात्मनि वारयित्वा, न बस्थितः स्थापयतीतिकृत्वा, पश्चात् शिक्षा धारितवान् , अद्वितो ण ठावते परं, उपधानवानिति न केवलं निरुद्धाश्रवः, पूर्वकर्मक्षयार्थ तपोपधानवानप्यसौ अतः, स्थात्-किं निमित्तं तवोवधानवानासीत् ?, उच्यतेदुक्खक्खयत्थं, लोगं विदित्ता अपरं परं च अपरो लोको मनुष्यलोकः, पास्तु नरकतिर्यग्देवलोको, यत्स्वभावावेतौ लोको यैश्च कर्मभिः प्राप्येते इति, सर्व पभू वारिय प्रभवतीति प्रभुः, वशयित्वेत्यर्थः, अथवा सर्व पाणाइवादादीनि दबओ, प्रभुः
१८७||
[191]