________________
आगम
(०१)
प्रत
वृत्यंक
[८६
९५]
दीप
अनुक्रम
[८८
७]
श्रीजाचागंग सूत्र
चूर्णि
२ अध्य०
५ उद्देशः
।। ७७ ।।
“आचार” - अंगसूत्र-१ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२] उद्देशक [५], निर्युक्तिः [१९७...], [वृत्ति अनुसार सूत्रांक ८६-९५]
अंतरेण जागो कीरति, अग्गिसमारंभ य नियमा छक्कायघातो, लोकतीति लोगो, असंजय लोगस्स पागकम्मसमारंभा, ते किमत्थं कीरति ?, अप्पणी से पुत्ताणं, पढिअह य- 'जमिगं विरूत्ररूवेहिं सत्येहिं विरूवरूवाणं अडाए तंजहा- अपणो से अध्यनिमित्तं अप्पणी चैत्र कोइ यागं करेंति, जहा अभणिजिओ अणाहा वरंडा एवमादि, अहवा अप्पणी प्रत्ताणं च साहारणं, एवं धूयाणवि 'णातीणं' ति पुष्वावरसंबंधाणं णीयलगाणं, धीयंति धीयते वा धाइ, रायणंति सामी चारभटाण वा दामाणं दासीणं कम्मगराणं कम्मगरीणंति एतेसिं कंटथं, आदिसति आएसं वा करेति, जं भणितं पाहुणओ 'पुडो पहेणाए 'ति पिडु बित्यारे, अगप्पगारप स्थयणत्थे तंजहा- जामातुगाणं मित्ताणं, ते य एते जहुदिट्ठा पुत्तादि अण्णेसिं च सहजगवासादी पहेणयाई दिअंति, पहेणंति वा उक्तिभति वा एगडा, सामा-रती सामाए असणं सामासणं सामामणत्थं सामासार पाढे असणं पतरासणं पाती असणत्थं पातरासाय, एतेमिं सव्वेसिं पुत्तादीणं, सायं पादो य भ दिखाइ से, किंच एककालिये ?, अतो सामासाए पातरासाए, एतेसिं चेव अप्पातीणं अड्डा सष्णिधिसंचयी कीरति, सनिहाणं सन्निही, तत्थ खीरदधियोदणगंजणादीणि विणासिदव्वाई समिहि, तेलगुणाईणि अविणासियदव्वाणि संचयो, घणघण्णवत्थाईणि य, संजयणं संजमो, 'इहं'ति मणुस्लोगे 'एगेसिव' तिण सव्वेसिं, केपि तदिवसनिषद्धमित्तसंतुट्टा भवंति 'समुट्टिते अणगारे 'ति संमं संगतं वा संजम उत्थाषेण उडतो समुट्ठितो, अणगारो भणितो, आयरंति आयरिजते वा आयरिए खिनायरियादि, इह तु विरतेण चरितारिएण अहीगारो, आयरिया पण्णा जस्म स भवति आपरियपण्णो, आयरिया दिट्ठी जस्स स भवति आयरियदिड्डी, 'अयं संधि'ति अयमिति प्रत्यक्षीकरणे संघाणं संधि, जं भणितं - मिकखाकालो, अकालचारिस्स दोसा भाणियच्या, उस्मम्गेण ततियपोरुसीए, अववातेण जाव सूरो
मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णिः
[81]
यागादि
॥ ७७ ॥