________________
आगम
(०१)
प्रत
वृत्यंक
[६२
७१]
दीप
अनुक्रम [६३
७२]
श्रीआचा
रंग सूत्रचूर्णि:
२ अध्य०
॥ ४८ ॥
“ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२] उद्देशक [१], निर्युक्तिः [१७२-१८६], [वृत्ति अनुसार सूत्रांक ६२-७१]
कमाएहि थ मूलङ्काणं संसारो भवति, तत्थ अप्पसत्थमूलङ्काणेणं अहिगारो, उवसमियादी पसत्यभावा मोक्खाणं, अह्वा तबसंजमा गिव्वाणमूलड्डाणं भवति, तत्थ संसारमूलद्वाणे इमा गाहा 'जह सवपायवाणं' (१८६-९०) अट्ठविहकम्मरुक्खा गाहा (१८७ - १० ) केवलणाणुप्पत्तीएर पढमं मोहणिजं खविअर, सो य पुण मोहो दुविहो 'दुविहो य होइ मोहो' गाहा (१८८-९०) अट्ठावीसविहंपि मोहं परूविता चरितमोहणिजोभस्स रईमु इत्थिरिसनपुंसगवेदेसु य कामा समोयरंति तैण 'संसारम्स य मूलं गाहा (१८९-९१) कम्मस्स कसाया मूलं, जेण कसाया संपराइयं कम्मं बंधेति 'ते सयणपेसणअट्ट' गाहा, माता में पिता मे एवमादि, 'अण्णत्थओ य ठियत्ति पिंटोलगस्स सपष्णचंदस् य एवेंगिंदियाणं च अप्पेहिंतो सो समारो, सो य पंचविहो- 'दने खेत्ते' गाहा (१९१-९२) दव्यसंसारो चउन्विहो, तंजहा -नेरइयदव्यसंसारो एवं तिरियदवसंसारो एवं मणुय देव, एवं खिते ४, काले बभंगो, भवे चत्तारि, भावे चउसुवि गई अणुभावो वण्णेयब्बो जहा जंबुणामे अहवा दब्वाइ चउन्निही संसारो, तत्थ दबे अस्वा हरिथणं संक्रम, खेत्ते गामा नगरं, काले वसंता गिम्हं भावे उदया उपसमितं कोपात वा माणंति, संभारणिक्खेवो गतो । तस्य मूलं कम्म तेण 'नामं दवणा दविए' गाहाइयं, (१९२, १९३-९२) दव्वकम्मं दुविहं दन्ककम्मे नोदकम्मं च तत्थ दव्वकम्मं जे अहिकम्मपायोग्गा पोग्गला बढा ण नात्र उदिअंति, शोकम्मदव्यकम्मं करिणातिक्रम्मं । इदाणिं पयोगकम्मे, जमि पओए बङ्गमाणो कम्मयोग्गले गिण्हड तं पयोगकम्मं समुदाणकम्मति तं जहा अणतरजोगगहिया पोग्गला बद्धणिधनणिकाइया तं समुदायकम्मं भवति अट्टविहं ईरियावहियं दुममयद्वितियं बीयरागरूप भवति, आहाकम्मं जं आहाय कीरड, तवोकम्मं बारसविहं, किकम्मं बंद, भावकम्मं
मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि:
[52]
संसारः
॥ ४८ ॥