________________
आगम (०१)
“आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन[३], उद्देशक [१], नियुक्ति: [३०५-३१२], [वृत्ति-अनुसार सूत्रांक १११-११९]
श्रीआचारांग सूत्र
चूर्णिः ॥३५४॥
प्रत
वृत्यंक
[१११
देहि, वितिया पडिमा, ततिया अधासमण्णागता णाम जति वाहि वसति बाहिं व दुकडाणि, णो अंतो. साहीओ ण वेसणीओ
शय्याध्य | आणेयब्वा, अहणं अंतो अंतो चेव इकडाणि घेव, णस्थि तो उक्कुडगो सिज्जिओ विहरिजा तच्चा पडिमा, अहावरा चउत्था अहासंगडा तत्वत्था अहासंगडा पुढविसिलाओ पट्टओ पाहाणसिला वा कट्ठसिला वा, सिलाइग्गहणा गुरुया अहासंधडग्गहणा भूमीए एलगग्गं चेब, अलाभे उक्कुडुगणेसिजतो चउत्था पडिमा, मिच्छा, पडिमापडिवण्णा दीहतवे अप्पिण०, जय णाम सअंडण । पञ्चप्पिणंति, अप्पंडं पडिलेह पमजतोविय विणुधुणिय चलिय पचप्पि० लेहिता व राओ वा वियाले वा पचडणमादी दोसा, सेजा| संथारभुमीए गिझंतीए इमे आचरियगाई एकारस मुतित्तु सेसाणं जहाराइणिया, गणी अण्णगणाओ आयरिओ, गणधरो अजाणं | चावारवाहतो, सब्वेसिं एतेसि विसेसो कप्पो, वातादीण म हाणं तत्थेव, समविसमपवायाण य तत्रैव, अंतो मज्झे वा, बहुफामुगादी सेजा संथारगा आलावगसिद्धा, णवर आसादेति संघट्टेति आसतं-मुहं पोसियं-अधिट्ठाण, पवायणिवायमादिसु पसत्थासु सइंगाला, अप्पसत्थासु सधूमा, पडिग्गहियतरं विहारं विहरेजा णो किंचि गिलाएजा पलादि णाम मात करेति, कहं ?विसमदंसमसगादिसु बाहिं अच्छति अण्णत्थ वा इति ।। शय्याऽध्ययनं परिसमाप्त ॥
संबंधो सेजाओ भुजितु सण्णाभूमि गच्छंतस्स रिया अहासेजं च मिक्खं च मग्गंतस्स रिया सोहेयन्वा, ताए विही भाणियव्वा, ठाणाओ अणंतर वा रिया, तस्स उद्देसगाहिगारो सवेऽविरियाविसोधिकारगा (२१३) नहेति इमो विसेसो-पढमे | | पवेसो णिग्गमो य सरते अद्धाणजयणा णावजयणा वा वितियए णावारूढे छलणं णाम जंघाहिं संतारिमे व पुग्छियन सपचवा| यणिपथपाये, ततिए दाणं नावियादीणं अप्पडिबद्धो य उवधिमि बचे, ण य रायसंपसारियं गाहावइसंपसारियं वा, वयष्या,
|३५४॥
दीप अनुक्रम ४४५४५३]
मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: तृतीय-अध्ययनं "ईर्या', प्रथम-उद्देशक: आरब्ध:
[358]