SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [२१८ २२२] दीप अनुक्रम [२३१२३५] श्री आचारांग सूत्र चूर्णिः ॥ २८२ ॥ “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि :) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [६], नियुक्ति: [ २७५...], [वृत्ति अनुसार सूत्रांक २१८-२२२] ष्णागरादी, गामो विञ्जसष्णिविट्ठो दोहिं गम्मति जलेगवि थलेणवि दोणमुहं जहा भरुयच्छं तामलित्ती एवमादि, आसमो आसमपदं, जहा आसन्नसन्निवेसो सनसन्निवेसो य, जहा समागमो वा, णिग्गमो जस्थ णेगमवग्गो परिवसति, रायहाणी जत्थ राया वसई, तणाइ दव्यकुसादीणि अनुसिराणि डगउतणादीणं जस्सोग्गहं करेति-तणसामी जायति, जाइता से तमादाय एगन्तं उनक मेजा, ताणि आदाय गिण्डित्ता एगंतमवकमति, अगावातमसंलोग गमेत्ता अप्पपाणे बंबाणुलोमेण अप्पपार्ण, इहरहा अप्पाणमेव, अप्पबीजं सामगादीचीयरहियं, अप्पहरियं हरियविवजियं, अप्पाओसे जस्म हिट्टाओ वा उप्परातो वा ओसा णत्थि, एवं अप्पोदगमचि, भोमो अंतरिक्खो वा, उलिंगं कीडियानगरं, पणतो णाम उलितिया भूमि, उद्गमट्टिया, आणेति वा फासु गीए भूमीए छुमित्या, अडवा उदगमट्टिया मकडगसंताणउकलियाओ, अहया संताणओ पिपीलियादीणं, एरिसं थंडिलं पडिलेहित्ता संथारगं संथ संथारगं संथरेता पुरस्थामिमुहो संथारोबगतो करतलपरिग्गहियं सिरसावतं मत्यए अंजलि काउं एत्तिवि समए इतिरियं करेति, इत्तिरियं णाम अप्पकालिये, तं केयि मण्णंति- इतिरियं भत्तपचखाइयं, यदुक्तं भवति - सागारं जति | एतो रोगायंकाओ मुच्चीहामी यहिं वारसहिं दिवसेहिं वो मे वरि कप्पति पारेतर, अह ण मुच्चामि तो मे तहा पञ्चकखायमेव भवतु, सागारं भतं पञ्चकखाति, इतरसद्मेचो, केह एवं इच्छति, तं ण भवंति वयं भणामो एवं सागा अभिग्गहे अभिगिपति, सेसगाओ पडिमाओ पडिवजंति, ण तु साहवोऽवित्तरे, ण तु जिणकप्पिया, ते तु अण्णहंपि काले णिचं अप्पमति, ताण सागारं पुरिमद्धमादि पञ्चकख, किं पुण आवकहितं भत्तपञ्चवाणमिति, जं पुण वृञ्चति एत्थंपि समए इतिरियं करेति तं एवं जाणावेति- एसो इंगिणीमरणं उद्देसिओ, चउन्त्रिहाहारविरओ, से जावजीबाए एत्यंपि समत्ति इंगिणिमरणकालसमए, इतिरियं णाम मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : [286] ग्रामादि ॥२८२ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy