________________
आगम
“आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [२], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८१-१८४
प्रत वृत्यक [१८११८४०
श्रीश्राचा
अवितिष्णा चेते । इदाणिं पुण अप्पमादो सहिते-धम्ममादाय जाणि प्पमादमुत्ताणि भणिताणि तंजहा अहेगे तमच्चायी एताणि । अप्रमादादि रांग सूत्रचूर्णिः
| विवञ्जतेण पढिअंति, अस्थआसवातो तंजहा-अहेगे तं चाई सुसीले वत्थं पडिग्गहं अविउसञ्ज अणुपुटवेणं अहियासमाणो परीसहे
दुरहियासओ कामे अममायमाणस्स, इदाणि वा मुहुने वा अपरिमाणाए भेदे, एवं ता अंतराइएहि कम्मेहिं वितिष्णा चेते, एयाओ ॥२१२॥
|| आलंबणाओ कामे अणासेवमाणे 'अह एगे धम्ममादाय एवं अप्पमादेणं पमादो अंतरिओ उपदिट्ठो, भणियं च-“यस्त्वप्रमादेन | तिरो प्रमादः, स्याद्वापि यत्तेन पुनः प्रमादः। विपर्ययेणापि पठंति तत्र, सत्राण्यधीगारवशाद् विधिनाः ॥१॥ एतं अण्णोण्णमणु|गता अहिगारवसेणं, अधिगे, अधेति अणंतरं कामो उपदिट्ठो, एगे, ण सम्वे, रागदोसमुक्का एव एगे जइणं धम्म आदाय, जं भणितं | गिहिता, अहवा सुयधम्म चरित्तधम्म च, केरिसो सो धम्मो ?, चुच्चति-अणेलिस, केञ्चिर कालं ?, तेण वृञ्चति-आदाणपभती ANआदीयत इति आदाणं-नाणादि, अणुवसुप्पमिति बसुप्पमिति वा, अण्णहावि पटिअति-सहिते धर्ममादाय, आदाणपभितं,
सुपणिहिते-सुलट् पणिहितं सुपणिहितं, जं भणितं-सुप्पणिहितेंदियो, उवदेसमेव चर अपलीयमाणे ददे, चर इति उपदेसो, धर्म चर, अप परिवर्जने, लीणो बिसयकसायादि, तेण सत्तुहवल्लीणो, जो जहारोवियभारवाही, अददं जस्स खइयं कुटुंबा उद्दे
हिया खइयं वा कटुं दुबलं, बलियं खइरसारादि, भावो दुबलो धीईए संघतोण वा दढो, तेहिं चेव सर्व गंधं परिण्णाय, VAI सम्बं निरवसेसं गंधो गेही कखनि इति वा एगहूँ, विहाए परिणाए सरण महामुणी, एस इति जेण गेही परिण्णाता, मिस
तो पणतो, धर्म वेरग्गं इंदियं या भावधुणणं, पणतो महंत मुणेति संसारं, पहाणो वा मुणी, सो एवं महामुणी आसएण ते महामुणी | अतियच्च सवओ संगं अतियञ्च अतिकम्म, सर्व सम्वत्थ सचहा सबकालं, संगो णाम रागो, अहवा कम्मरस संगो, ण महं
दीप
अनुक्रम
[१९४.
१९७]]
मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चर्णि:
[216]