________________
आगम (०१)
“आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १११-११४/गाथा-२]
प्रत वृत्यक [१११११४
श्रीआचा- छिदिक्षा सोपयोगो वक्खमाणो, तंजहा-अमिक्खमे व पडिक मे. सोएवं पावजागरो लभृतगामी जतो भावसुत्ता दुवं अणुभवति । अन्धादि गंग सूत्र-0 अतो 'गंध' गंधणं गंथो, सो य दब्वे भावे य, तं जाणणापरिणाए ममततो णचा, जं भणितं सबप्पगारेसु, 'इह' पत्रयणे,
चूर्णिः ॥११॥
IA अजेब ण चिरा, वीरो मणितो, सोतं' तस्सेव अट्टप्पगारस्स कम्मस्स हिंसादि पगड़िता, ते पञ्चक्खाणपरिणाए परिण्णाय, चरे IN इति धर्म, दंतो इंदियनोइंदिरहि, उम्मग्गणं उम्मग्गो, जं भणितं उत्तरणं, चम्मच्छादितदहकलभदिलुतो दब्बुम्मग्गे, भावुम्मग्गे
| 'माणुसत्तं सुती सद्धा, संजमंमि य विरिय' । णाणाइतियं वा, अहया नाणं दरिसणं च अण्णत्यवि भवती, चरित्नं अमाणुस्सेसु ण | भवति, अतो चरितं भावुम्मग्गो, 'इहे'ति इह मणुस्सेसु 'णो पाणिणं पाणे' छविहो पाणो अस्स संतीति पाणी, तेहि
वा विअंति, तेसिं पाणिणं पाणसमारंभो घातणा, सो य जोगत्तियकरणत्तिएणं ण कायच्चो इति, एवं बेमि । एवं सीतोसVAणिजस्स द्वितीय उद्देशकः ।।
उद्देशसम्बन्धो जातिबुद्धिीओ दुक्खं, तम्भया सीतउण्डसहेण भवितब्ब, इह तु अतिपसत्थलक्खणमितिकाउं भण्णसि 'संधि लोयस्स जाणिना सुनस्स सुत्तेण 'जो पाणिणं परणे' चरित्तं गहितं, हह हि तदेव चरितं संधित्ति, दन्नसंधी कुडभेदो बतिमेदो वा, भावसंधी कर्मविधरो, जं भणितं संजमावरणोवसमो, जहा बडो णियलसंधि चारगसंधि वा कडगवतीसंधी वा लद्धृग णस्संतस्म सेयं भवति, एवं कम्मनियलबद्धस्स भवचारगाओ खयोवसम सेविचा अप्षमाओ सेओ, अहबा साहणं संधी, जं भणितं कारणं, IN नाणादीणि निवाणयाहणाणि, लोकतीति लोगो, नचा उबलद्धाय नाणादितिय, 'आततो यहिता' जह अप्पणो अप्पियं दुक्खं एवं बहिद्धावि अप्पयतिरिचाणं 'जद मम ण पियं दुक्ख.' जतो एवं 'तम्हां ण हंता णो घाता' ण मयं हंता गो अण्णेहि ॥११८॥
दीप अनुक्रम [११५१२४]
मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: तृतीय-अध्ययने तृतीय-उद्देशक: 'अक्रिया' आरब्धः,
[122]