________________
४४
बृहद्गच्छीय लेख समुच्चय (२०७) अजितनाथ-पंचतीर्थी
॥ सं० १५२३ वर्षे मार्गसिर सुदि १० सोमे श्रीवरलद्धगोत्रे । सा० दोदा पुत्र सा० हेमराजेन पत्नी हेमादे पुत्र बालू धनू सहसू डालण युतेन श्री अजितजिनबिंबं कारितं प्रतिष्ठितं बृहद्गच्छे श्रीमरुप्रभसूरिपट्टे श्रीराजरत्नसूरिभिः।। (२०८) कुन्थुनाथ-पंचतीर्थी
सं० १५२४ वैशा० सु० ६ गुरौ ऊकेश ज्ञाती मंडवेचा गोत्रे सा० नाल्हा भा० नींबू पु० सहसा भा० संसारदे पु० वीरम सहितेन आ०श्रे० श्रीकुंथुनाथ बिंबं का०प्र० श्रीबृहद्गच्छे श्रीजयमंगलसूरि संताने भ० श्रीकमलप्रभसूरिभिः ॥ (२०९) शांतिनाथ-पंचतीर्थी
॥६० ॥ सं० १५२४ वर्षे मार्गसिर वदि १२ सोमे श्रीनाहरगोत्रे सा० राजा पुत्र सा० पुनपाल भार्या चोखी नाम्न्या पुत्र डालू धणपाल देवसीह पुतया श्रीशांतिनाथबिंबं का०प्र० श्रीबृहद्गच्छीय श्रीमेरुप्रभसूरिपट्टे श्रीराजरत्नसूरिभिः ॥ (२१०) कुन्थुनाथ-पंचतीर्थी
संवत् १५२४ वर्षे फागुण सुदि ७ बुधे श्रीमालज्ञातीय श्रीपल्हवडगोत्रे ------- -- सुतेन ----------- श्रीपालकुमरपाल यु० पूर्ववालियपुण्यार्थं श्रीकुंथुनाथबिंबं कारितं श्रीबृहद्गच्छीय श्रीरत्नाकरसूरिपट्टे प्र० श्रीमेरुप्रभसूरिभिः।। (२११) सुपार्श्वनाथ-पंचतीर्थी
सं० १५२५ चैत्र वदि १० गुरौ उसवंशे मांडलेचा बुहरा रूदा भा० मेहिणि सुत ताला भा० हांसू सुत माऊ दास भार्या वीरु रामा समरु पु० श्रीसुपासबिंबं का० वडगच्छे प्र० कमलप्रभसूरि० ॥
२०७. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै०ले० सं०, लेखांक १०३१. २०८. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, वही, लेखांक १०३५. २०९. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, वही, लेखांक १०३७. २१०. आदिनाथ जी का मंदिर, पूना, प्रा०ले०सं०, लेखांक ३८०. २११. महावीर मंदिर, पनवाड़, प्र०ले० सं०, भाग १, लेखांक ६५५.