SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली गृह्णाति । तथापि न केनापि दृष्टो न वा गृहीतस्तथा कुर्वन्नेतस्य साहसः कीदृगस्ति, कियती चैतस्य बुद्धिरस्तीत्यहं वक्तुं न शक्नोमि। एतत्कर्मनैपुण्यभाजामीदृशः कोऽप्यन्यो धीरो नैव दृश्यते । यदसौ निजपराक्रममहत्त्वं दर्शयन् स्वयमेव भवदने समागतोऽस्ति । इत्यादि कुमार-कृततत्प्रशंसामाकर्णयता नृपेणापि तस्मै सम्मानं प्रदत्तम् । तत्रावसरे रोहिणीय उत्थाय कृताञ्जलिर्भूत्वा राजानं प्रणम्योवाच- हे स्वामिन् ! अहं तु महाक्षुद्रोऽस्मि, मयि गुणानां लेशोऽपि न विद्यते । अहं तु तव दासोऽस्मि । यदाज्ञापयिष्यसि तदहं शिरसा ग्रहीष्यामि । तदर्थमेवाऽऽगतोऽस्मि । इति श्रुत्वा राज्ञोक्तम्- किं भोः ! अहं तु "कश्चन महान् साधुकारोऽस्त्ययमिति" त्वामवेदिषम् । त्वं तु महापराक्रमी दृश्यसे । इत्युदीर्य स्मयमानो भूपतिः प्रधानम्प्रत्येवमवोचत - भोः! कुमार ! अहमत्र विषये किं वदामि, युवामेव यथा लोकाः सुखिनो भवेयुस्तथा कुरुतम्। ___ इति नृपादेशं श्रुत्वा तावुभौ ततो बहिरागत्य क्वचिदेकान्ते समुपाविशताम् । तत्रात्मवृत्तं सर्वमादितः स कुमारं जगाद | पुनः कुमारेण स पृष्ट:- किं भोः ! देवतानां लक्षणं तव कथं ज्ञातमभूत् । अथैवं कुमारेण पृष्टे भगवतो महावीरस्य समवसरणमध्ये प्रभुमुखारविन्दतो यथा प्राप्तं तत्सर्वं तथैव तेनाऽवादि-हे स्वामिन् ! तद्गाथाऽर्थो मम हृदि सम्यग लग्नस्ततःप्रभृत्येव मे त्वन्मिलने महदौत्सुक्यमासीत्। अत एव पत्रमपि तुभ्यं मया दत्तम् । प्रभूपदेशप्रभावादेव त्वया सह मेलनं जातम् । मनसि शुभभावोऽप्युत्पन्नः । किमधिकं ब्रवीमि, यथा 55
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy