SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली शिव पथ जिण साध्यो सोलमे शांतिस्वामी । गजमुनि सुप्रसिद्धा जेम प्रत्येक बुद्धा, अवर अरथ छंडी धन्य ते मोक्ष-लुद्धा ॥३॥ तदेव दृष्टान्तेन द्रढयन्नाह-इहैव भरतक्षेत्रमध्ये पुरा किल षट्खण्डात्मिकामिमां वसुधां विहाय षोडशस्तीर्थङ्करः श्रीशान्तिनाथस्तथाऽन्ये तीर्थकरा, भरतादिचक्रवर्तिनो, मोक्षमार्गमसाधयन्नेवं गजसुकुमालप्रमुखा, जगति सुप्रसिद्धाः करकण्डुनम्यादयः प्रत्येकबुद्धा, भव्याः प्राणिनः सर्वमिदं पुत्रमित्रकलत्रधनादिकं त्यक्त्वा मोक्षायैवाऽयतन्त ||३|| अथ २-कर्म-विषयेकरम नृपति कोपे दुःख आपे घणेरा, नरय तिरिय केरा जन्म जन्मे अनेरा । शुभ परिणति होवे जीवने कर्म ते ये, सुर नरपति केरी संपदा सोइ देवे अस्मिन् लोके यस्मै जीवाय कर्मरूपोऽसौ राजा प्रकुप्यति तस्मै प्राणिने नारकी तिर्यग्योन्युभृतां यातनां नानाविधां पृथक् पृथगेव प्रयच्छति । यदा पुनः शुभपरिणामिकर्मोदेति तदा तस्मै जीवाय दैवीं मानुषीं चेन्द्रनरेन्द्रश्रियं प्रदत्ते । अतो जीवस्य सुखदुःखादिभोक्तृत्वे कर्मण एव प्राधान्यमस्ति ||४|| करम शशि कलंकी कर्म भिक्षु पिनाकी, कम बलि नरेन्द्रा प्रार्थना विष्णु राँकी । करम यश विधाता इन्द्रसूर्यादि होई, 328
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy