SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ...................१३८ .. . . . . ........... १४३ १७ उद्यमोपरि ज्ञानगर्भाभिधप्रधानस्य (२९ प्रबन्धः)......... १४ दान विषये-... दानगुणोपरि कर्णराजस्य (३० कथानकम्) ............ शील विषये ........... शीलपालने सुदर्शनश्रेष्ठिनः (३१ कथानकम्) ........... शीलपालने गाङ्गेयस्य (३२ कथानकम्)................. १४२ १६ तपोविषये-... तपःप्रभावोपरि लब्धिमतो गौतमस्वामिनः (३३ कथानकम्) ............ तपःप्रभावोपरि नन्दिषेणमुनेः (३४ प्रबन्धः).............. तपःप्रभावोपरि विष्णुकुमारस्य (३५ कथानकम्) ........ भावनाविषये- .......................... ...........१५२ भावनाफलोपरि भरत चक्रवर्तिनः(३६ कथानकम्) .....१५३ भावनाफलोपरि एलाचीकुमारस्य (३७ प्रबन्धः) .........१५४ भावनाफलोपरि सुश्रावकस्य जीर्णश्रेष्ठिनः (३८ कथानकम्) ....... ...........१५६ भावनाफलोपरि वल्कलचीरिणः ३९ प्रबन्धः) ...........१५७ भावनाफलोपरि बलभद्र-मृग-रथकाराणां (४० कथानकम्) .... ...............१५८ क्रोधविषये-.... ........... १६० क्रोधोपरि परशुराम-सुभूमचक्रवर्तिनोः(४१ प्रबन्धः) .... १६१ मानविषये-... ........... १६६ मानेन विनाशोपरि दुर्योधनस्य (४२ कथानकम्)........ १६७ २० मायोपरि-सदुपदेशः. ........... १६८ २१ लोभविषये लोभेन क्लिश्यतः सुभूमचक्रवर्तिनः (४३ कथानकम्) १६९ लोभत्यागात्प्रासकेवलज्ञानस्य कपिलद्विजस्य (४४ कथानकम्) ...................... ...........१७१ . . . . .. . . . . . . १८ 18
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy