SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ततः परावर्तमाना साध्वी राजीमती मार्गे वर्षात आर्द्रवसना जाता तानि च शुष्कयितुंसा साध्वीः गुहान्तर्गता । तत्रार्द्रवसनानि देहादुत्तार्य शुष्कयितुंलग्रा । तत्रावसरेराजीमत्याश्चारुतरमङ्गोपाङ्गमनावृतं निरीक्ष्य कायोत्सर्गध्यानस्थोऽपि रथनेमिमुनिः कामशरजालतो विभिन्नगात्रो जातः । शुभध्यानन्तु सर्वथैव विसस्मार | केवलमशुमध्यानकर्दमे निमग्नोऽभवद्, विषयमदिरामत्तः स गतत्रपस्तां मुखतः कामक्रीडामयाचिष्ट । __ तथाहि-अयि राजीमति ! तवेदृशं यौवनं वयोरूपादिकमतिसुन्दरं वर्तते । तत्त्वं मुधा किं गमयसि ? शीघ्रमेहि मया सह यथेष्टं रमस्व । येनाऽऽवयोरिदं जन्म सफलीभविष्यति । आकस्मिकमीदृशं त्रपारहितं तद्वचः श्रुत्वा सा राजीमती निजमङ्गोपाङ्गं सम्यक् संगोप्य ततस्त्वां धिगित्यादिभाषणपूर्व कियदपि काकवादिदृष्टान्तं तमदर्शयत् । प्रान्ते चैवं तं निन्दन्ती जगाद- भो अधीर! त्वं साधुर्भूत्वा किमनायं वचनं जल्पसि ?। त्वमित्थं जल्पन् कथं न लज्जसे ? तव सुज्ञानं क्व गतं यदेवं ब्रूषे । पश्य-अगन्धनकुलजातः सर्पोऽपि स्वेन वान्तं विषं निजप्राणातिपातेऽपि कदापि नाऽश्नाति । त्वन्तुसंयमीभूयोऽपि सत्कुलजातस्त्यक्तमपि विषयहालाहलमधुना वाञ्छसि तत्सत्कुलोत्पन्नस्य तव नैव घटते । एवं कृते कुलमपि मलिनं स्यात् चारित्रञ्च नश्यति । तन्नाशात्तव नारकीगतिर्दुर्वारैव भविष्यति, अत एवं मा कृथाः | अथ सतीमुखोद्गीर्णेदृग्वचनश्रवणतो रथनेमिः प्रतिबुद्धो जातः। दध्यौ चैवं मनसि-अहो! धन्येयं सतीशिरोमणिर्यया सत्यपि मदहेतौ 295
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy