SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली मोक्षश्रियं लभन्ताम् । अथ १७-परस्त्रीगमन-विषयेचोपाईस्वर्गसौख्य भणि जो मन आशा, छांडे तो परनारि विलासा । जेण एण निज जन्म दुःख ए, सर्वथा न परलोक सुक्ख ए ॥२९॥ भो लोका ! यदि यूयं स्वर्गीयसुखसन्ततिमभिलषथ तर्हि परदारागमनं स्वप्रेऽपि नो चिन्तयत । यो हि परदारान् वाञ्छति स पापीयानस्मिन्नेव लोके यावज्जीवं दुःखं भुङ्क्ते परत्र च दुर्गतिमुपैति । तथाहि-त्रिभुवनविजेतापि दशाननः परदारारिरंसार्थी भूत्वा सीतामपहृत्य लङ्कामनैषीत् । तदनु तेन पापेन तस्य दशाननानि रणाङ्गणे रामेण छिन्नानि । मृतः संश्चतुर्थं नरकं ययौ ||२६|| अथैकेन श्लोकेनैतत्सप्तव्यसनवतां यज्जातं तदाह-शार्दूलविक्रीडित-छन्दसिजूआ खेलण पाण्डया वन भने मधे बली द्वारिका, मांसे श्रेणिक नारकी दुख लहे बांध्या नर के चौरिका ?] आखेटे दशरथ पुत्र विरही केयन्न वेश्या घरे, लंका स्वामि परत्रिया रसरमे जे ए तजे ते तरे ॥३०॥ द्यूतव्यसनात्पञ्चापि पाण्डवा द्वादशवर्षाणि वने न्यवात्सुः १, मद्यपानव्यसनतो द्वारिकापुरी सलोका सपरिच्छदा सन्दग्धा २, (सम्यक्त्वप्राप्ति पूर्व) मांसाशनव्यसनाच्छ्रेणिको नृपो नरकम्प्राप ३, चौर्यव्यसनतो रोहिणीनामा प्रसिद्धो महाचौरो निगृहीतः ४, 271
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy