SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली जइ बडपन वांछे मांगजे तो न कांई, लहु पण जिण होवे केम कीजे ति काई । जिम लघु थइ सोमे वीरथी दान लीधुं, हरि बलि-नृप आगे यामना रूप कीधुं ॥१०॥ हे भ्रातः ! यदि महत्त्वमभिलषसि तर्हि कदापि किमपि कञ्चन मा याचस्व । यदाह-'गुणशतमप्यर्थिता हरति याचकस्य तूलादप्यधिका लघुता जायते। पुरा किल सोमिलनामा द्विजातिर्महावीरप्रभोर्लघूभवन् दानमाप्तवान् । सर्वशक्तिमान् विष्णुरपि बलेः सकाशाद्वामनीभूय दानमग्रहीत् ||१०|| अथ ५-निर्धनता-विषयेधन विण निज-बंधू तेहने दूर ठंडे, धन विण गृह-भार्या भर्तृसेवा न मंडे । निरजल सर जेयो देह निर्जीव जेयो, निरधन पण तेवो लोकमें ते गणेयो। ॥१२॥ यथा-जगति धनहीनजनं स्वबन्धुरपि नाद्रियते, भार्या तिरस्करोति, त्यक्तमर्यादीभूय कदाचिदपि स्वपतिं न सेवते, भृशं भर्त्सयति, शुष्कं सर इव निर्धनो न शोभते । यथा जीवं विना देहो न भाति तथा धनं विना प्राणी कुत्रापि कथमपि शोभां नैव धत्ते क्वापि न च गण्यते ||१२|| अन्यच्चसरवर जिम सोहे नीर पूरे भरायो, धन करि नर सोहे तेम ते जे उपायो । धन करिय सुहंतो माघ जे जाण हूतो, 220
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy