SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली प्रख्यातिमापुः । या अधुनाऽपि प्रभाते सर्वैः स्मर्यन्ते तर्हि नराणान्तु का वार्ता ?। एतन्माहात्म्यं सहस्रमुखैरपि वक्तुं न पार्यते । इति परदाराः सर्वैस्त्याज्या एव ||६२|| अथ २६ - परिग्रह - विषये शशि उदय यधे ज्यूं सिंधु वेला भलेरी, धन करि मनसाए तेम वाधे घरी । दुरित नगर सेरी तूं करे ए परेरी, मम कर अधिकेरी प्रीति ए अर्थ केरी E चन्द्रोदयादम्बुधिरिव परिग्रहेच्छा नितरामेधते । एतन्ममता लोकान् दुर्गतिं प्रापयति । अतः परिग्रहेऽधिका प्रीतिस्त्याज्या || ६३ || मनुअ जनम हारे दुःखनी कोडि धारे, परिग्रह ममता ए स्वर्गना सौख्य वारे । अधिक धरणि लेवा धातकीखंड केरी, सुभूम कुगति पामी चक्रिराये घरी ૫૬૪ના किं च-परिग्रहे बहुलप्रीतिकारी दुर्धिया मनुजो मनुष्यत्वं गमयति, कोटिदुःखपरम्परां सहते । अथ च परिग्रहे ममत्वं कुर्वन् सुभूमचक्रवर्तीव देवलोकसुखमपि गमयन् कुगतिं याति । अतः परिग्रहे ममता त्याज्या सर्वैर्भव्यजनैः ||६४ || ॐ 180 ४७ - परिग्रहममत्वेन दुर्गतिङ्गतस्य सुभूमचक्रवर्तिनः कथानकम्यथा-इमां षट्खण्डां वसुधां यदा सुभूमचक्रवर्त्यसाधयत्
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy